SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४४६ सभाष्य-चूर्णिके निशीथसूत्रे [मूत्र-५ , पुव्व गुरू पडिग्गहं मत्तगं पच्छा च दो पादे गेहति । पच्छा जे गया पायाणं ते प्रहारातिणियाए पडिग्गहे गेण्हति । ते चेव "प्रोमादी" पच्छाणु पुवीए मत्तगे गेण्हति । पच्छा जे सेसगा साह ते वि एवं चेव पुवाणुक्कमेण य पच्छाणुककमेण य पडिग्गहमत्तगे गेण्हति, ।। ४५५८।। एसा छिण्णेसु विधी। इमा 'अछिण्णेसु - एमेव अछिण्णेसु वि, गहिते गहणे य मोत्तु अइरेगं । एत्तो पुराणगहणं, वोच्छामि इमेहि उ पदेहिं ॥४५५६।। एवं अच्छिण्णेसु वि गहिएमु, गहाणकाले य एसेव अविसिट्ठो विधी, गवरि अच्छिणणे गु अतिरिन णत्थि ॥४५५६॥ अहिणवगहणं भणियं : २इदाणि पुराणग्गहणं भण्णात आगम गम कालगते, दुलहे तिहि कारणेहि एतेहिं । दुविहा एगमणेगा, अणेगणिदिट्टऽणिदिवा ।।४५६०।। एतीए गाहाए इमा विभासा, "आगम-गमे" त्ति अस्य व्याख्या - भायणदेसा एंतो, पादे घेत्तण एति दाहंति । दाऊणऽवरो गच्छति, भायणदेसं तहिं घेत्तुं ॥४५६१।। जत्य देसे पभूता भायणा अस्थि तानो देसायो पागच्छतो पुवं परिकम्मितरंगिते भायणे धेनुं प्रागच्छंति, जत्थ दुल्लभा पाता तत्थ साधूणं दाहंति । अवरो अप्पणिज्जे भायणे साधूणं दाउं गच्छति, जत्थ सुलभा पादा तत्थ अप्पणो अण्णे पादे धेच्छामि त्ति ॥४५६१।। अहवा - इमो अइरेगविधी - 'कालगतम्मि सहाये, भग्गे वऽण्णस्स हाात अतिरेग । एत्तोलंबतिरेगो, दुल्लभपादे वि एमेव ।।४५६२।। ,संघाडगसहाए कालगते, "भग्गे व” ति उणिवखते, जे तस्स संतिया पाया मत्तगो पडिग्गहो वा ते इयरस्स संघाडइल्लगस्स अतिरेगा भवंति, अोलंबगं पातं वा लक्खणजुतं दुल्लभपाते देसे अतिरित्तं घरेज्ज ।।४५२२॥ ग्रहवा - दुल्लभपाए देसे इमे वा पंच उवग्गाहत धरेज्ज -- नंदिपडिग्गह विपडिग्गहे य तह कमहग विमत्तो य । पासवणमत्तगो वि य, तक्कज्जपरूवणा चेवं ॥४५६३।। तक्कज्जपरूवणा इमा-नंदिपडिग्गहो रोधगट्टाणगादिसु उव उज्जति, विपडिगाहो पडिग्गहप्पमाणा हीणतरो सो वि असिवादिकारणे एगागियस्स उव उज्जति, कमढकं उड्डाहपच्छायणं भोयणकाले वि मत्तगो मत्तगपमाणाप्रो हीणो सो वि एगाणियस्स उव उज्जति उवगहितो, सागारिगे संसत्तकातियभूमादिसु वा पासवणमत्तगेण जयंति, एतेहिं कारणेहि एतेसिं गहणं ।।४५६३॥ १ गा० ४५४६ । २ गा० ४५४६ । ३ गा० ४५६० । ४ गा० ४५६० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy