SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४४५ भाष्यगाथा ४५५०-४५५८] चतुर्दश उद्देशक: "बितिम्रो पंथम्मि ठूण" ति अस्य व्याख्या - आसण्णे परभणितो, तदट्ठ आगंतु विण्णवेति गुरु । तं चेव पेसवेंति व, दूरगताणं इमा मेरा ॥४५५४॥ प्रह वसहीतो णिग्गता तो पासणे ठिता परेण भगिता - "ममं पि पातं प्राणह" ति । ताहे तदट्ठा णियत्तिउं गुरु विष्णवेति । अहवा - "प्रमगलं" ति काउं णो णियट्ट ति ताहे तं चेव पेसवेति - "गच्छ, गुरू पुच्छाहि" ति। तत्थ जं गुरू भणंति तं पमाणं । मह दूरं गता पडिपंथिएण य साधुणा दिट्ठा भणिया -. "कतो गच्छह" ? तेहिं भणियं - भायणाणं ति । ताहे गुरू अप्पप्पो ठितो ति इमं भण्णति ॥४५५४।। गिण्हामो अतिरेगं, तत्थ पुणो जाणगा गुरू अम्हं । देहंति तगं चण्णं, साहारणमेव ठावेंति ॥४५५५।। कंठा सच्छंद परिण्णत्ता, गहिते गहणे य जारिसं भणितं । अल-थिर-धुवधारणियं, सो वा अण्णो व तं धरते ॥४५५६॥ सच्छदा अभिग्गहिया परिणता गुरूहि जे भणिया "भायणे प्राणेह" त्ति । एते दो वि जहा भणिया तहा गिण्हति । गहिए पडिलेहणादि तं विधि करेंति गहणकाले य जारिसं भणितं । करादिसु पप्फोडमादिकं तं सव्वं करेंति । एते चेव सच्छंदपरिण्णत्ता सलक्खणं इमेरिसं अलं थिरं धुवं धारणियं तं अतिरित्तं पि गेण्हंति । तं च प्रायरियसमीवं णीयं, जेण तं गहियं सो वा धरइ, अण्णो वा तं धारयति - जस्स प्राचार्यों ददातीत्यर्थः । अलं पज्जत्त थिरं दढं धुवं अप्पाडिहारियं धारणिज्ज सलक्षणं ।।४.५६।। "गहिए" ति अस्य व्याख्या - गहिते उ पगासमुहे, करेंति पडिलेहणा उ दा काले । ओमंथ पाणमादी, गहणे य विहिं पउंजंति ॥४५५७॥ जहा उवकरणं दोसु संझाकालेसु पडिले हिज्जति तहा ते वि गहिते पाए हत्थमेत्तडंडगस्स प्रते चीरं बंधिऊण तेण ते पडिलेहंति । "3गहणे य जारि भणिय" त्ति अस्य व्याख्या - “प्रोमंथ" पच्छद्धं। जं पगासमुहं तं चक्खुणा पडिलेहियं सुदं, ततो घेप्पति । जं पुण सणालं संकुडमुहं वा तं दाहिणकरेण घेत्तुं प्रोमथिउ काउं वामकरमणिबंधे तिण्णि वारा अक्खोडेंति, अण्णे तिण्णि करतले, अण्णे तिणि वारा भूमीए, एवं णवहिं पप्फोडणाहिं जति सुद्धं तो घेप्पति ।।४४५७॥ एसा गहण विधी। इदाणिं साधूणं गहणविधी भण्णति - गहितेहिं दोहि गुरुणा, गेण्हति गयग्गहि जधा वुड्डू। ओमाति काउ मत्ते, सेसा दुविहा कमेणेवं ।।४५५८॥ १ गा० ४५५० । २ गा० ४५५६ । गा० ४५५६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy