________________
माध्यगाथा ४१८१-४५६० ]
चतुर्दश उददेशकः
एवं ताव विहारे, लिंगोहावी वि होइ एमेव ।
सो पुण संकमसंकी, संकिविहारे य एगगमो ||४५८६ ॥
लिंगोघावी एवं चेव प्रणुभासिज्जति। सो पुण लिंगातो मोहावेंतो दुविधो भवति - ससका णिस्संको वा । एतेस पुण जो विहारातो मोहावति, जो य लिंगाम्रो ससंको प्रोहावति । एते दो वि चारितं पडुच्च उवकरणोवधाय पहुन्च एगणमा समा इत्यर्थः ।।४५८६ ।।
दुविहो वि श्रोहावी इमेहि अरणुसिट्ठो -
संविग्गमसंविग्गे, सारुवि य सिद्धपुत्तमणुस ।
आगमणं आणयणं, ते वा घेत्तुं ण इच्छंति || ४५८७||
संविग्गा उज्जमंता, प्रसंविग्गा पासत्यादि मुंडसिरा, [ दो किल] वत्थ-दंडधारी कच्छं जो बंघति, भारिया से णत्थि भिक्वं हिडइ वा ण वा एरिसो सारूत्री । सिद्धपुत्तो वी एरिसो चेव । णवरं - सिरं मुंडं सिंहं च घरेति, भारिया मे भवति वा ण वा । एतेहि श्रणुसिटुस्स पडिद्मागमणं, एते वा संविग्गादिणो तं प्राणयति । जत्थ पासत्यादिएहि प्राणितो तत्थ जे प्रगीयत्या ते चितेंति एस पासत्यादिएहि सह वसितो भागतोय, एयस्स उवही उवहतो - तं घेतुं प्रगीता ण इच्छंतीत्यर्थः ॥ ४५८७॥
""संविग्गमसंविग्ग'' त्ति अस्य व्याख्या -
-
संविग्गाण सगासे, बुत्यो तेहिमणुसासिय णियत्तो ।
लहुगो णो उवहम्मद, इयरे लहुगा उवह य ||४५८८||
Jain Education International
-
प्रष्णसंभोतिएहि सह वसितस्स मासलहुं, ण य से तत्यांवही हम्मति । इतरेसु ति पासत्यादिएसु वसंतस्स चउलहु', प्रहाच्छंदेसु च उगुरु, पासत्यादिए वसंतस्स उवधी य उवहम्मति ॥४५८८।। " संविग्गमसंविग्गे" त्ति गतं ।
इदाणि "प्रागमणे" त्ति दारं
--
४५१
संविग्गादणुसो, तद्दिवसणियत्तो जइ वि ण मिलेज्जा ।
णय सज्जइ वइगाइसु सुचिरेणऽवि तो न उवहम्मे ||४५८६||
गोणियत्तो जइ तद्दिवसं चैव गच्छे मिलितो तो सुद्धो चैत्र । ग्रह तद्दिवसं ण मिलेज्जा, ण य वतियसंखडिमादिसु पडिबज्मति, तो चिरेण वि मिलियस्स उवधी णो उवहम्मति ।। २५८६ ।। गाणिस्स सुवर्ण, मासो उवहम्भए य से उवही ।
तेण परं चउलहुगा, आवज्जइ जं च तं सव्वं ॥ ४५६०||
मह पात्यादी परिहरता वि एगणियो रातो जिस सुत्रति तो से मासलहुं उवही य उवहम्मति । "ते परं" ति - बितियदिवसादिसु एगाणियस्स वसंतस्थ चउलहुं । जं च सुत्तत्थपोरिसि प्रकरेंतस्स जं च सुत्तत्ये नासेति, जंच दंसणचरणविराहणं पावति, जं च पासत्यादिसु वसति - एतेसु तणिफण्णं सव्वं पावति ।। ४५६०॥ "आगमणि" त्ति गतं ।
१ गा० ४५८७ । २ गा० ४५८७ ।
For Private & Personal Use Only
www.jainelibrary.org