SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ४१८१-४५६० ] चतुर्दश उददेशकः एवं ताव विहारे, लिंगोहावी वि होइ एमेव । सो पुण संकमसंकी, संकिविहारे य एगगमो ||४५८६ ॥ लिंगोघावी एवं चेव प्रणुभासिज्जति। सो पुण लिंगातो मोहावेंतो दुविधो भवति - ससका णिस्संको वा । एतेस पुण जो विहारातो मोहावति, जो य लिंगाम्रो ससंको प्रोहावति । एते दो वि चारितं पडुच्च उवकरणोवधाय पहुन्च एगणमा समा इत्यर्थः ।।४५८६ ।। दुविहो वि श्रोहावी इमेहि अरणुसिट्ठो - संविग्गमसंविग्गे, सारुवि य सिद्धपुत्तमणुस । आगमणं आणयणं, ते वा घेत्तुं ण इच्छंति || ४५८७|| संविग्गा उज्जमंता, प्रसंविग्गा पासत्यादि मुंडसिरा, [ दो किल] वत्थ-दंडधारी कच्छं जो बंघति, भारिया से णत्थि भिक्वं हिडइ वा ण वा एरिसो सारूत्री । सिद्धपुत्तो वी एरिसो चेव । णवरं - सिरं मुंडं सिंहं च घरेति, भारिया मे भवति वा ण वा । एतेहि श्रणुसिटुस्स पडिद्मागमणं, एते वा संविग्गादिणो तं प्राणयति । जत्थ पासत्यादिएहि प्राणितो तत्थ जे प्रगीयत्या ते चितेंति एस पासत्यादिएहि सह वसितो भागतोय, एयस्स उवही उवहतो - तं घेतुं प्रगीता ण इच्छंतीत्यर्थः ॥ ४५८७॥ ""संविग्गमसंविग्ग'' त्ति अस्य व्याख्या - - संविग्गाण सगासे, बुत्यो तेहिमणुसासिय णियत्तो । लहुगो णो उवहम्मद, इयरे लहुगा उवह य ||४५८८|| Jain Education International - प्रष्णसंभोतिएहि सह वसितस्स मासलहुं, ण य से तत्यांवही हम्मति । इतरेसु ति पासत्यादिएसु वसंतस्स चउलहु', प्रहाच्छंदेसु च उगुरु, पासत्यादिए वसंतस्स उवधी य उवहम्मति ॥४५८८।। " संविग्गमसंविग्गे" त्ति गतं । इदाणि "प्रागमणे" त्ति दारं -- ४५१ संविग्गादणुसो, तद्दिवसणियत्तो जइ वि ण मिलेज्जा । णय सज्जइ वइगाइसु सुचिरेणऽवि तो न उवहम्मे ||४५८६|| गोणियत्तो जइ तद्दिवसं चैव गच्छे मिलितो तो सुद्धो चैत्र । ग्रह तद्दिवसं ण मिलेज्जा, ण य वतियसंखडिमादिसु पडिबज्मति, तो चिरेण वि मिलियस्स उवधी णो उवहम्मति ।। २५८६ ।। गाणिस्स सुवर्ण, मासो उवहम्भए य से उवही । तेण परं चउलहुगा, आवज्जइ जं च तं सव्वं ॥ ४५६०|| मह पात्यादी परिहरता वि एगणियो रातो जिस सुत्रति तो से मासलहुं उवही य उवहम्मति । "ते परं" ति - बितियदिवसादिसु एगाणियस्स वसंतस्थ चउलहुं । जं च सुत्तत्थपोरिसि प्रकरेंतस्स जं च सुत्तत्ये नासेति, जंच दंसणचरणविराहणं पावति, जं च पासत्यादिसु वसति - एतेसु तणिफण्णं सव्वं पावति ।। ४५६०॥ "आगमणि" त्ति गतं । १ गा० ४५८७ । २ गा० ४५८७ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy