SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथमूत्रे [ सूत्र- थेरपियाण जिव रेहिं चेव एस मत्तग्रो प्रोहोवहिस्स चोद्दसविहस्स मज्भे भणितो, अस्स य परिभोगो गुणातो प्रायरियादीणऽट्टाए, "न इहरा तु" णो अपणो अट्ठाए ति वुत्तं भवति ।। ४५३६ ।। एवं सिद्ध गहणं, आयरियादीण कारणे भोगो । पाणिदयवभोगो, बितिय पुण रक्खितऽज्जकतो ||४५४० || ४४२ मगन सिद्धं गहणं थेरकप्पियागं, तस्स परिभोगो प्रायरियादिकारणेहिं जिणेहिं चेव प्रणुष्णातो ब्रितियपरिभोगो पाणदयादिकारणेरि आत्मार्थ रक्खियऽज्जेहि कतो । सो वि इदाणि प्रविरुद्धो चैत्र ||४५४०|| 1 उबद्ध विकार जत्तियमेत्ता वारा, दिणेण आणेति तत्तिया लहुगा । हि दिहि सपदं, उडुबद्ध मत्तपरिभोगो ॥ ४५४१ ॥ मत्तगेण जत्तिए वारे उडुबद्धे पुण आणेति भत्तपाणं तत्तिए वारे मामलहू भवति, अभिकलसेवाए पुण अट्टमे दिणे सपदं पारंचियं भवति ॥ ४५४१ ॥ जेसिं एसुवदेसो, तित्थगराणं तु कोविता आणा | चउरो अणुराया, ह धरणे जे वण्णिया पुव्वं ॥ ४५४२ || “तित्थगरेहि मत्तगो णाणुष्णातो" त्ति जेर्सि एरिसो उवएसो ते तित्थगराणं आणाकोव करेंति, आणाकोवे य चरगुरु पच्छित्तं । जे य भांति - "रक्खियऽज्जेहि दिष्णो" तेसि पि चउगुरु । जे य ण घरेति मत्तगं तेसि पि चउगुरु । अधरेंताण य जे दोसा श्रद्धा गिलाणादिया भणिया ते य श्रावज्जति ॥ ४५४२ ।। इमे य ग्रण्णे य दोसा - लोए हवइ दुगुंछा, बीगारे परिग्गहेण उड्डाहो । आयरियादी घत्ता. वारतथली य दितो ||४५४३ || मत्तग अधरणे डिग्गहेश भिक्खं हिंडंति, पडिग्ग ं चेव घेत्तुं दीयारभूमि गच्छति, तत्थ तं पडिग्गहं उभयारिभोग दट्टु लागो दुगुछ करेति, बोट्टियो लोगो एतेहि ति । एत्थ दितो "वारतयलीए " ति पूर्ववत् । मत्तग अगाहणे प्रायरियादी च भवति ।। ४५४ ।। जतो मत्तग ग्रग्गहणे एत्तिया दोसा - तम्हा पमाणधरणे, परिहरिया पुव्ववणिया दोसा । एवं तु सुत्तमफलं, सुत्तणिवा उकारणिय || ४५४४ || पापड चयणमादी दोना वज्जिता भवति । पाहो मनो य दो दा घरे एवं घरंग पुत्रवणिता मायरिय • नोदगो भणति एवं मुत्तं प्रफलं, प्रतिरेगअभावाओ ।" मायरियो भगति - सुत्तनिवातो कारणातिरेगगहि ||४५४४ || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy