SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ ४४३ भाष्यगाथा ४५४०-४५४६ ] चतुर्दश उद्देशकः "'सुत्तं अफलं" ति अस्य व्याख्या - जति दोण्ह चेव गहणं, अतिरेग परिग्गहो ण जुत्तेवं । अह देति तत्थ एगं, हाणी उड्डाहमादीया ॥४५४५।। चोदको भणति - जति दोह चेव पायाणं गहणं तो प्रतिरेगपडिग्गहो न संभवति अहवा - दोण्ह पायाणं एगं अद्धाणपडिवण्णगाण देति तो गिलाणाइयाण अप्पणो वा हाणी, पडिग्गहेण वा वियारादिसु उड्डाहो भवति ॥४५४५।। एयं चोदगेण भणितो पायरियो भणति सुणेहि अतिरेगसंभवं - अतिरेग दुविह कारण, अभिनवगहणं पुराणगहणे य । अभिनवगहणे दुविहे, वावारते अप्पछंदे य ॥४५४६॥ अतिरेगपायसंभवो दुहा भवति - अहिणवपायगहणेण वा पुराणपायग्गहणेण वा। तत्थ ज अहिणवपायग्गहणं तं दुविहं - "वावारिय" त्ति उवकरणुप्पादेण लद्धिजुत्ता आयरिएण णिउत्ता, अप्पच्छंदा गहियसुत्तत्था उच्छहत्ता अभिग्रहं गेहात - "अम्हेहिं अमुगभुवकरणं उप्पाएव्वं" त्ति 1॥४५४६॥ अभिणवपायग्गहणे इमे कारणा. भिण्णे व झामिते वा, पडिणीए तेण-साणमादिहिते। .. सेहोवसंपयासु य, अभिणवगहणं तु पायस्स ॥४५४७|| पुवगहिता पाया भिण्णा । झामिय" ति दड्डा वा । पडिणीएण वा हिता । तेण साणेण वा हिता। एग-दुग-तिगादि सेहा वा उवट्टिता, तेसिं पाया णत्थि । सुत्तत्थादीणि वा पडिच्छगा उवसंपण्णा, तेसिं च पाया दायत्वा । एवमादिकारणेहिं अहिणवपायस्स गहगं पायभमीए गंत कायव्वं ॥४५४७।। तं पायग्गहणं इमे करेंति - देसे सव्वुवहिम्मि य, अभिगहिता तत्थ होंति सच्छंदा । तेसऽसति नितोएज्जा, जे जोग्गा दुविधउबहिस्स ॥४५४८॥ "सच्छंद" ति अभिग्गही अभिग्गहं उवकरणस्स देसे वा गेहंति सव्वे वा, देसे वत्थं वा पायं वा दंडगादि वा, सव्वे सव्वं उवकरणं जं गच्छे उवउज्जति जं वा जो साधू मग्गति तं सव्वं अम्हेहि उप्पाएयव्वं ।' तेसि अभिग्गहीण असति पायरियो णिोएति जे लद्धिसंपण्णा दुविहस्स - प्रोहिय उवग्गहियस्स ॥४५४८।। दुविधा छिण्णमच्छिण्णा, लहुओ पडिस्सुणते य । गुरुवयणदूरे तत्थ उ, गहिते गहणे य जं भणियं ॥४५४६॥ अभिग्गही वावारिया वा भणिया – गच्छह परिमाणपरिच्छिण्णाणि वीसं पाताणि प्राणेह, प्रच्छिणाणि वा संदिट्ठा जत्तिए लभह त्ति तत्तिए प्राणेह" ति । , गा० ४५४४। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy