SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४५२६-४५३६] त्रयोदश उदेशकः मह ते प्रद्धाणपडिवण्णगा भायणाभावे कुलालं गेण्हेज्जा, तो प्रदेंतस्स चउलहुं । तेसि वा पादं दाउं प्रप्पणा कुलालग्गहणे च उलहुं । पाणगातिसंसत्तगहणे वयभंगो ।।४५३४॥ चोदगाह - जति एते एव दोसा पत्तेयं ते धरेतु एक्कक्कं । सुत्ताभिहितं च कतं, मत्तगउवदेसणा वेहि ॥४५३॥ __ चोदगो भणति - जइ एते एत्तिया दोसा बहूणं पादग्गहणे तो पत्तेयं पत्तेयं साधू एक्केक्कं पादं गेण्हतु मा मत्तगं गेण्हंतु, एवं कते सुत्त भिहितं कयं । जतो सुत्ते भणियं - "'जे णिग्गंथे तरुणे बलवं से एग पायं धरेजा णो बितियं।" . अण्णं च मत्तगोवदेसो एण्हि वित्तो - प्रक्किालिक इत्यर्थः ॥४४३५॥ दूरे चिक्खिल्लो वुट्टिकाए सज्झायज्झाणं वाघातो । तो अज्जरक्खिएहिं, दिण्णो किर मत्तमओ मिच्छा ॥४५३६॥ चोदगो भणति - "दसपुरे णगरे वासासु अजरक्खितो उच्छुघरे ठितो। ततो गिलाणपाणगादिकज्जेसु पुणो पुणो दूर पट्टणं गच्छताण चिक्खिल्ला, वुट्टिकाए य प्राउक्कायविराहणा, सज्झायादिवाघातो . य, पुणो पुणो दूरं गच्छताण । एते कारणे गाऊण मज्जरक्खिएण मत्तगो साहूण दिण्णो, परेण ण मतगो मासि । प्रायरिमो गणति - एयं मिन्छागरूवणं करेमि ।।४५३६।। जतो भण्णति - पाणदयखमणकरणे, संघाडऽसती वि कप्पपरिहारी । खमणासहु एगागी, गेण्हति तु मत्तए भत्तं ॥४५३७॥ "पाणदय" ति बहूणं हिंडताणं मा प्राउक्कायादिपाणविराहणा भविस्सति ताहे मत्तगे वि भत्तं गेण्हसि अण्णमाहुपट्ठाए । - अहवा - एगेण संघाडगसाहुणा खमणं कतं, बितिम्रो खमणस्स असहू, संघाडासतीते पडिग्गहे भत्तं मत्तगेग वा पाणगं गेहति, अण्णेण य संघाडगेण सह णो हिंडति, तिण्हं वि कप्पो भवति त्ति खमगो पारणदिणे सघाडासतीते पढमालियं प्राणतो पडिग्गहे पाणगं मत्तए भत्तं गेहति। एवं असहुपुरिसो वि, एगागी वा । "कारणे एवं चेव" एवमादि ॥४५३७॥ गुणनिप्फत्ती बहुगी य, दगमासे होहिति ति वियरंति । लोभे पसज्जमाणे, वारेति ततो पुणो मत्तं ॥४५३८॥ एवं बहू संजमादिगुणणिप्फत्ती, "दगमासे' ति वासासु होहिति ति तेन प्रज्जरक्खियसामी वितरति भोगं मत्तगस्स मात्मायें । वरिसाकालस्स परतो उडुबढे अतिलोभपसंगतो चेव प्रज्जरक्खियसामिणो पुणो मत्तगपरिभोगं प्रात्मार्थे वारेंति, तम्हा मजरक्खिएहिं मत्तगपरिभोगो अणु ण्णातो ॥४५३८॥ मत्तगो पुण - थेराणेस वि दिनो, ओहोवहि मत्तो जिणवरेहिं । आयरियादीणट्ठा, तस्सुत्रभोगो ण इहरा तु ॥४५३६।। १ प्राचा० श्रुत० मध्य० ६ सू. १५२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy