SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ समाव-पूर्णिके मिशीयसूत्रे [ सत्रचोदगो भणति-"पाइरेगं गेहतस्स विट्ठा दोसा, तम्हा पोर्म घरेयव्वं ।" तस्य सच्छदपक्खासित केति भामं भणति - "एगं पादं न्हूण माध्ण कपतु, भिक्खं च चक्कवालेण हिंडंतु ॥४५२६।। कह ? भण्णति - छहं एक्कं पातं, बारसमेणेक्कमेक्क पारेति । संपट्टणादि एवं, ण होति दुविहं च सिं ओमे ॥४५३०॥ छहं साधूणं एक्क पादं भवति । एक्केको साधू बारसं काउं छटु दणे पारेति । एवं करतेहि संघट्टणपलिमंधादिया दोसा बढा भवंति । दुविधा प्रोमोयरिया - दम्वामायरिया भावोमोयरिया य एवं तेसि भवंति। अहवा- माहारोमं उवकरणोमं च, बत्तीसलंबणाणं ऊगगो होइ माहारोम, उवकरणे एगवत्यएगपादपारितं । 'सुत्ते स भनियं - "एगं पाद पारेखा जो वितियं" ति । एयं च कतं भवति । इमं च - पहारुगाण मण्णे, जह से जन्लेण मतिलितं अंगं, मलिता व घोलपट्टा, एगं पातं च सव्वेसि ॥४५३१॥ बेहारु अलक्खणं भवति । वेहारु भागाढा । वेहारुए अणो मण्णति । कथं ! यथास्य जल्लेण मइलियं अंग दीसह चोमपट्टो व वहा सम्वेसि एगं पादं विस्सइ, तेण कारणेणं ते धुव वेहारुमा इत्यर्थः ।।४५३१॥ एवं चोदगेण भणिते प्राचार्याह - जेसि एसुबदेसो, तित्थकराणं तु कोविता आणा। णेगा य होंति दोसा, चउरो मासा अणुग्षाया ॥४५३२॥ "चण्हं एगं पाद" ति जेसि एस उवदेसो तेहिं तित्थकराण प्राणा कोविता खोडिया, चउगुरुग्रं च से पन्धित्तं ॥४५३२॥ इमे य अण्णे बहू दासा प्रद्धाणे गेलण्णे, अप्प-पर-वता य भिण्णमायरिए । भाएस वाल-वुड़ा, सेहा खमगा परिचता ॥४५३३॥ प्रवाणादिया बे पुरिसा गाहाए गहिता तेसि जाएगेम पारेण मत्तं देति तो प्रप्पा परिचत्तो, अह ग देति तेति तो परो परिचत्तो, संसत्तगहणवता परिचत्ता, एगपादभंगे वा पच्छा किं करेतु ? ॥४५३३॥ दितेण तेसि अप्पा, जढो तु अद्धाणे जे जढा जं वा। कुज्जा कुलालगहणं, वता जढा पाणगहणं च ॥४५३४॥ मह प्रवाणपडिवण्णताण तं एगं पादं देति तो प्रप्पा जढो भवति । मह ण देति तेसि भाषणं तो ते परिच्चता। १मावा. त०२ मध्य० ६ सू० .५२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy