________________
भाष्यगाथा ४५२२-४५६
चतुर्दश उद्देशकः अहवा - “छिण्णेसु चेव "पाउग्गाणि लब्भति" त्ति काउं बहूणि गहियाणि पप्पच्छदेणं प्रणिहिटे वि अतिरेगपडिग्गहो होज्जा ॥४५२४॥ ""उद्दिसिय समुद्दिसिय" त्ति अस्य व्याख्या -
साहम्मि य उद्देसो, समुद्देसो होति इत्थिपुरिसाणं ।
गणिवातगउद्देसो, अमुगगणी वाइए इतरो ॥४५२||
प्रविसेसिनो उद्देसो जहा साहम्मियाण दाहामि । विसेसिनो समुद्देसो जहा सति साहम्मियत्ते इत्थि. साहम्मिणीणं दाहामि. साहम्मियपुरिसाण वा दाहामि ।
अहवा - उद्देसो गणिस्स दाहामि वायगस्स वा । इयरो णाम समुद्देसो जहा प्रमुगगणिस्स दाहामो पायगस्स वा ॥४५२५॥ इदाणि "णिमंतणा आपुच्छणा" य वक्खाणेति -
दिद्वे णिमंतणा खलु, अदितु पुच्छा कहिं ण खलु सो त्ति ।
अविसेसमणिद्दिढे, देति सर्य वा वि सातिज्जे ॥४५२६॥ जं उद्दिसिय गहियं तं दटुं णिमंतेति, इमं तं पादं इच्छाकारेण गेण्हह ।
प्रह तं ण पासति जं समुद्दिसिय प्राणियं ताहे पुच्छति- "कहिं सो प्रमुगो साहू गणी वायगो वा?" जइ पुण जं समुद्दिसिय प्राणियं तं प्रणामंतिय प्रणापुच्छिय अण्णस्स देति तो चउलहुँ ।
अह ताण समुद्दिसित्ता कि चि अतिरेगं गहियं तो तं जस्म इच्छति तम्स देतो सुद्धो, सयं वा सादिज्जति-परिभुजतीत्यर्थः ।।४५२६।। एस सुत्तत्थो ।
इमो णिज्जुत्तिवित्थरो
पामाणातिरेगधरणे, चउरो मासा हवंति उग्धाया।
आणादीणं घट्टण, परिकम्मण पेहपलिमंथो॥४५२७।।
गणपमाणातिरित्तं पमाणप्पमाणातिरित्तं वा धरेंतस्स च उलहुं प्राणादिया य दोसा, तज्जायमतज्जाया वा पाणा संघट्टिज्जति, अतिरेगं परिकम्मणे पडिलेहणे य सुतत्थपलिमंथो भवनि ॥४:२७॥ चोदको पुच्छति -
तो कई चित्तव्वा उ, भण्णइ अपडिग्गहा अ मत्तो ।
जं तइअं अइरेगं, तमोहे जे भणियदोसा य ॥४५२८।। पायरियो भणति - पडिग्गहो मत्तगो य, दाहं परेगं जं घेपति तं अतिरितं, तम्मि प्रदरिते घेप्पति जे दोमा संजमविराणादी ते पावज्जति ॥४५२८।। चोदगाह -
अतिरेगदिट्ठदोसा, ओम धरते भणंति णं केयी ।
एग बहूण कप्पति, हिंडंतु य चक्कवालेणं ।४५२६॥ १ सूत्रपदानि । २ सूत्रपदानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org