SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४५२२-४५६ चतुर्दश उद्देशकः अहवा - “छिण्णेसु चेव "पाउग्गाणि लब्भति" त्ति काउं बहूणि गहियाणि पप्पच्छदेणं प्रणिहिटे वि अतिरेगपडिग्गहो होज्जा ॥४५२४॥ ""उद्दिसिय समुद्दिसिय" त्ति अस्य व्याख्या - साहम्मि य उद्देसो, समुद्देसो होति इत्थिपुरिसाणं । गणिवातगउद्देसो, अमुगगणी वाइए इतरो ॥४५२|| प्रविसेसिनो उद्देसो जहा साहम्मियाण दाहामि । विसेसिनो समुद्देसो जहा सति साहम्मियत्ते इत्थि. साहम्मिणीणं दाहामि. साहम्मियपुरिसाण वा दाहामि । अहवा - उद्देसो गणिस्स दाहामि वायगस्स वा । इयरो णाम समुद्देसो जहा प्रमुगगणिस्स दाहामो पायगस्स वा ॥४५२५॥ इदाणि "णिमंतणा आपुच्छणा" य वक्खाणेति - दिद्वे णिमंतणा खलु, अदितु पुच्छा कहिं ण खलु सो त्ति । अविसेसमणिद्दिढे, देति सर्य वा वि सातिज्जे ॥४५२६॥ जं उद्दिसिय गहियं तं दटुं णिमंतेति, इमं तं पादं इच्छाकारेण गेण्हह । प्रह तं ण पासति जं समुद्दिसिय प्राणियं ताहे पुच्छति- "कहिं सो प्रमुगो साहू गणी वायगो वा?" जइ पुण जं समुद्दिसिय प्राणियं तं प्रणामंतिय प्रणापुच्छिय अण्णस्स देति तो चउलहुँ । अह ताण समुद्दिसित्ता कि चि अतिरेगं गहियं तो तं जस्म इच्छति तम्स देतो सुद्धो, सयं वा सादिज्जति-परिभुजतीत्यर्थः ।।४५२६।। एस सुत्तत्थो । इमो णिज्जुत्तिवित्थरो पामाणातिरेगधरणे, चउरो मासा हवंति उग्धाया। आणादीणं घट्टण, परिकम्मण पेहपलिमंथो॥४५२७।। गणपमाणातिरित्तं पमाणप्पमाणातिरित्तं वा धरेंतस्स च उलहुं प्राणादिया य दोसा, तज्जायमतज्जाया वा पाणा संघट्टिज्जति, अतिरेगं परिकम्मणे पडिलेहणे य सुतत्थपलिमंथो भवनि ॥४:२७॥ चोदको पुच्छति - तो कई चित्तव्वा उ, भण्णइ अपडिग्गहा अ मत्तो । जं तइअं अइरेगं, तमोहे जे भणियदोसा य ॥४५२८।। पायरियो भणति - पडिग्गहो मत्तगो य, दाहं परेगं जं घेपति तं अतिरितं, तम्मि प्रदरिते घेप्पति जे दोमा संजमविराणादी ते पावज्जति ॥४५२८।। चोदगाह - अतिरेगदिट्ठदोसा, ओम धरते भणंति णं केयी । एग बहूण कप्पति, हिंडंतु य चक्कवालेणं ।४५२६॥ १ सूत्रपदानि । २ सूत्रपदानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy