SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [सूत्र-५ एवं जंतादिएसु एते चेव दोसा भवंति, तम्हा सामण्णं सामातिएहिं प्रणणुण्णायं न घेत्तव्व । सामाइयं चेव अणुण्णायं कप्पति घेत्तुं ॥४५२१॥ चोदगाह - “पादाधिकारे पत्थुए कीयगडादिभत्तादिएहि किं भाणएहिं ? पादं चेव वत्तव्वं"। प्राचार्याह - कामं पातधिकारो, कीयाहडमग्गणा तह वि एत्थं । पातम्मि वि एस गमो, जो य विसेसो स विण्णेश्रो ॥४५२२॥ सव्वं पादधिकारो पत्थुप्रो तहावि पिंडो भण्णति पुवपसिद्धीप्रो। अहवा - जो चेव भत्ते कीयगडादिसु गमो सो चेव पादे वि गमो णायव्वो, जो पुण विसैसो सो णायव्वो सबुद्धीए भाणियन्वो य ॥४५२२' अच्छेज्जऽणिसट्ठाणं, गहणमणुण्णाए होति णायव्वं । . एगतरं गेण्हते, दोसा ते तं च बितियपदं ॥४५२३।। अच्छिज्जं प्रणिसटुं च पुनसामिणा अणुण्ण तं घेत्तव्यं, ण दोसा । अह एगतरं पि प्रणुण्णातं गेण्हति - तो दोसा पुवुत्ता । बितियपदे प्रण गुण्णाता वि गेण्हेज्ज असिवादिएमु कज्जेसु, ण दोसा ॥४५२३॥! जे भिक्खू अतिरेगपडिग्गहं गणिं उद्दिसिय गणिं समुद्दिसिय तं गणिं अणापुच्छिय अणामंतिय अण्णमण्णस्स वियरइ, वियरंतं वा सातिज्जति ॥सू०॥५॥ अतिरेगज्ञापनार्थमिदमुच्यते - दो पायाऽणुण्णाता, अतिरेगं तइयगं च माणातो। छिण्णेसु व परिभणिता, सयं च गेहंति जं जोग्गं ॥४५२४॥ दो पादाणि तित्थकरेहि अणुणाताणि - पडिग्गहो मतगो य । जति ततियं पादं गेण्हति तो प्रतिरेयं भवति । अहवा - जं पमाणप्पमाणं भणियं ततो जति वड्डुतरं गेण्हति, एवं अतिरेगं भवति । अहवा - इमेण प्रकारेण अतिरेगं हवेज - ते साधू पादाति मग्गामो त्ति संपट्ठिता । आयरिएण भणिता - छिण्णाणि संदिट्ठीणि, जहा वीसु प्राणेज्जह । ते वच्चंता अंतरा संभोइयसाधुणो पासंति । तेहिं संपुच्छिता - "कतो संपट्टित्ता ?" तेहिं कहियं – पायरिएण पयट्ठियामो "वीसु पादे प्राणे'' त्ति । ताहे ते मणंति - "जावतिया तुन्भे संदिट्ठा तावतिएहिं गहिएहि जति अण्णाणि लभेजह तो गेण्हेजह, अम्हं दिजह, प्रम्ह पायरियं अणुण्णवेस्सामो।" एवं होउ ति, ते गया, लद्धा य, प्रतिरगविलद्वा गहिया य । एवं अतिरेगपरिग्गहो हुज्जा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy