SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र-४ भगति य साधू - मए तस्स गोसामियस्स णिब्बंधातो गहियं, तमहं पयं इदाणि तुज्भ घरं पयट्टो, तुमं च दिट्ठो, तं हंद इमं गेहसु त्ति | ૪૨૪ ताहे गोवो उवसंतचित्तो अप्पणी भावं कहयति तं - " गच्छ इदाणि मुक्कोसि, मा पुणो एवं बितियं वारं करेज्जसि " ||४५०३ || भगतिय - नाणिविट्ठलभति, दासी वि ण भुज्जएरई भत्ता । दोणेगतरपदोसे, जं काहिति अंतरागं वा ॥ ४५०४ ॥ गोवो साहु उवालंभो भणति - ण प्रणिविट्टं आणव्वत्तियं श्रणुप्पातं प्रणिज्जंतं लब्भति । जावि दासी मोल्लकीता सा वि रतिविणा भत्ता दिणा ण परिभुज्जति कम्मं ण कारविज्जति त्ति वृत्तं भवति, तं किमेस गोसामी अणिविट्ठ देति ? जया गोरक्खादिकं मेण णिज्जितं भवति तदा खीराती देइ । तं एस ग्रम्ह संतियं कीस तुम्ह देति ? कीस वा तुम्हे गेण्हइ ? एवं तस्स हंतस्स वा पदोसं गच्छेज्ज, पदुट्ठो वा जं पंताबणादि करेज्ज, अंतरायं कम्मं बज्झति । पप्रच्छेज्जं गतं ॥। ४५०४ ।। इयाणि 'सामि अच्छेज्जं - सामी चार भडावा, संजते दट्ठूण तेसिं अट्ठाए । कलुणाणं अच्छेज्जं, साधूण ण कप्पती घेत्तुं || ४५०५ ।। जं जस्स राइणा प्रणुष्णायं गामो नगरं कुलं वा स तस्स सामी भवति, सो श्रमणा सामी तस्स वासंतिया धारपुरिसा भद्दत्तणेण संजते प्रणाकालादिसु दठ्ठे खुहते तेसि जतीगं प्रणुकंपट्ठाए श्रच्छिज्ज माणे कलुणं रुदियवकंतियादि करिति । जे ते कलणा तेसि साधुग्रट्टाए प्रच्छेज्ज काउं जइ साहुणो देज्ज तो न कप्पति घेतुं ||४५०५ ॥ तं च इमं अच्छेज्जं करेज्ज साधू - आहारोवहिमादी, जति अट्ठाए उ को ति अच्छिंद । संखडाखडीए, व तहिं गेण्हंते इमे दोसा ||४५०६ ॥ संखडीए असंखडीए वा असणादियं श्राहारं वत्थादियं वा उवधि साहुग्रट्ठाए वा कोति प्रच्छिंदेज्जश्रच्छिंदत्ता देज्ज, तम्मि घेप्पमाणे इमे बहू दोसा ||४५०६ || अचियत्तमंतरायं, तेणाहडएकणेकवोच्छेदं । णिच्छुभगादी दोसा, वियाल लंभे य जं पावे ||४५०७|| तं दिज्जमाण दट्टु श्रचियत्तभावं करेज्ज, अंतरायदोसेण वा साधू लिप्पेज्ज, प्रच्छिज्जे श्रदिष्णं त्ति काउं तेणाहडदोसा वि संभवंति, जेसि तं प्रच्छिष्णं ते तं साधूणं दिन्जमाण दठ्ठे पट्टर एगस्स वा साधुस्स अणगाण वा साघूण श्राहारोवधिवसहिमादियाण त्रोच्छेदं करेज्ज, बसहीओ वा णिच्छुभेज, जदि १ गा० ४५००। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy