SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४४६५-४५०३ ] चतुर्दश उद्देशकः ४३३ अण्णस्स संतयं साहुप्रट्ठाए बला अच्छिंदिउ देज्जा, जं णिद्देज दिण्णं तं णिसटुं, पडिपक्खे अणिसटुं, तं जो साधूण पादं देव तस्स प्राणादिया च उलहुं पच्छित्तं । इमा णिज्जुत्ती - अच्छिज्जं पि य तिविहं, पभू य सामी य तेणए चेव ।। अच्छेज्जं पडिकुटुं, साधूण ण कप्पए घेत्तुं ॥४५००॥ कंठा 'पभूअच्छेज्जं इमं - गोवालए य भतए, खरपुने धूय सुण्ह विहवा य । अचियत्त संखडादी, केइ पदोसं जधा गोवे ॥४५०१॥ गोवालो गोखीरादिभागेण गावो रक्खति । तस्स संतियं विभागं पभू अच्छिंदिउं साधूण देज्जा तं ण कप्पति ति । दिवसादिभयगस्स वि जस्स भती खीरादियं दिज्जति तं प्रच्छिंदिउं देज्ज, एवं खरगपुत्तघूयसुण्हाए. य विह गए संतियं विभागं प्रच्छिंदिउ देंतस्स अचियत्तदोसा भवंति, असंख डिअं च उप्पज्जति, पमोसं वा को ति गच्छेज्ज । एत्थ दिटुंतो गोवो ।।४५० ॥ गोवय उच्छेत्तुं भति, दिवसे दिण्णो य साधुणो पभुणा। पयभागृणं दटुं, खिसति गोई रुवे चेडा ॥४५०२।। एगो गोवो पयोविभागेण गावो रक्खति । सो य खीरियाणं गावीणं च उत्थं खीरस्स गेहति । चउत्थदिणे वा सव्वदोहं गेण्हति । अण्णदा गोवस्स पयोगहणदिणवारे साधू अागतो । तेण पभुणा गोवपयं घेत्तु साहुस्स दिण्णं । गोवस्स अचियत्तं तहावि तुण्हिक्को ठितो । तं खीरभायणे ऊणं घेत्तु गोवो गिहं गतो । गोवीए पयभायणा ऊणा दिट्ठा। ... पुच्छितो - "ग्रज्जं किं एते ऊणा ?" तेण कहियं - “साहुस्स दिण्णं ।" ताहे सा तं गोवं खिसति - निंदतीत्यर्थः । चेडरूवाणि य खीरं मग्गंति, सा य रुट्टा थोवं खीरं ति ण देति, चेडरूवाणं ते अदिज्जमाणे रूयति । ताहे सो गोवो तारिसं णडवेलंबं घरे दर्छ साहुस्स रुढो चितेति - "मारेमि तं समणगं" ति । पहरणं घेत्तु निग्गतो ॥४५०२।। पडिचरणपदोसेणं, भावं गाउं जतिस्स आलावो । तण्णिब्बंधा गहितं, हंदसु मुक्कोसि मा बितियं ॥४५०३॥ जतो हुत्तो साहू गतो ततो पडिचरति । साधू वि तं पयं घेत्तु इतो ततो अप्पसारियं थंडिल्लं गवसंतो दिट्ठो गोवेण । साहुणा वि गोवो दिट्ठो, णातो जहा अतीवपदुखे चित्तेण। तं भावं गाउं साधुणा पुन्वमेव आलतो। १ गा०४५००। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy