SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४३२ - सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-४ इमं से वक्खाणं अणुकंप भगिणिगेहे, दरिद्द परियट्टणा य कूरस्स । पुच्छा कोद्दवकूर, मच्छर णाइक्ख पंतावे ॥४४६५॥ इतरोवि य पंतावे, णिसि उसविताण तेसि दिक्खा य। तम्हा णो घेत्तव्वं, केइप वा जे ओसमेहिति ॥४४६५।। एकः अपरः, अन्यः परः, ताभ्यां भगिन्यो, अपरस्य भागनी परेण संजुत्ता-परिणीतेत्यर्थः । परस्य भगिणी अपरेण संयुक्ता । अन्यो अपरस्य भ्राता प्रवजितः, सो सुत्तं अहिजित्ता णायविधी आगतो । सो - भगिणी मण्णु करेस्सति" त्ति अणुकंपाए भगिणिगेहे आवासितो । सा य दरिद्दा कोद्दवकूरो रज्जइ। सो य कोदवकूरो भाउघरि णीतो, भाउघरानो सालिकूरो आणितो। एवं संजयट्टा कूरो परियट्टितो, तस्स भाउणो भोयणकाले सो कोद्दवकूरो दिण्णो।। तेण सा आगारी पुच्छिता - किमेयं? कीस ते कोदवकूरो दिण्णो? सा अगारी प्रोणयणवयगा तप्पत्तिया मच्छरेण णाइक्खति त्ति - अणक्खती तेण पंताक्यिा। ___ इयरो वि चितेइ - मज्ज भगिणी पंतावित ति अहं. पि से भगिणि पंतावेमि त्ति । सव्वमधिकरणसंबधं । सो माहू जाणिऊण राम्रो वाहिरित्ता सम्मं धम्मोवदेसेण कोवफलदंसणं कहेंतेण उवसामिता, सव्वे य दिक्खिता। जम्हा एते दोसा तम्हा परियट्टणं ण कायव्वं । केतिया वा एरिसा साधू धम्मकहालद्धिया भविस्संति जे उवसामिस्संति । लोडयं परियट्टणं गतं ॥४४६६।। इमं लोउत्तरं - ऊणहियदुब्बलं वा, खरगुरुछिण्णमइलं असीतसहं । - दुव्वण्णं वा णा, विप्परिणमे अण्णभणितो वा ।।४४६७॥ एते ऊणाहियादि दोसा वत्थे सगं णाउ, अण्णेण वा विप्परिणामितो विप्परिणमति वत्थे ताहे परियट्टेति । जहा वत्थे तहा पादे वि हुंडादिया दोसा दट्ठन्वा ।।४४६७॥ लोउत्तरं परियट्टणं गतं । इमं बितियपदं - एगस्स माणजुत्तं, ण तु बितिए एवमादिकज्जसु। .. गुरुपामूले ठवणं, सो देई इयरहा कलहो ॥४४६८॥ साहुसंघाडएण हिंडतेण वत्थं पादं वा सामण्णं लद्धं । एगस्स साहुस्स भाणत भवति ॥ तु बितियस्स। ताहे जस्स तं पमाणहुत्तं सो गिण्हति, सो य इयरस्स तद्दन्व मण्णदव्व वा किं चि देति । सेसं कंठं ॥४४६८।। एतेसामण्णतरं, पातं परियट्टियं तु जो गिण्हे । ते चैव तत्थ दोसा, तं चेव य होति वितियपदं ॥४४६६।। दप्पेण जो परियट्टियं गेहति तस्स पुव्वुत्ता दासा पच्छित्तं च, बितियपदं दुल्लभादिकं ॥४४६६।। जे भिक्खू पडिग्गहं अच्छेज्ज अनिसिट्ठ अभिहडमाहट्टदेज्जमाणं पडिग्गाहेइ, पडिग्गाहेंतं वा सातिज्जति ॥०॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy