SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४५०४-४५११] चतुर्दश उद्देशकः ४३५ दिवसतो तो इ । ग्रहगो फ । वेयाले य णिच्छूढा जति अण्णं वसधिं ण लभंति तो बाहि वसंता ज साव. ताहिमु वद्दवं मरी रोवधितणोवद्दवं वा पावेज्ज तं गिप्फ सव्वं पार्वति ॥४५०७॥ ____ 'तेणगच्छेज्ज चिट्ठउ ताव, अणिमटुं सामिप्रच्छेज्जे अणुपडति ति अतो अणिसटुं भण्णति - अणिसढे पडिकुटुं, तं पि य तिविहं तु होइ नायव्वं । चोल्लगजड्डऽणिसटुं, साहारणमेव बोधव्वं ॥४५०८।। अणिसटुं पि सदोसं ति काउं पडिसिद्धं, ण घेतव्वं । तं तिविधं इमं - वोल्लगो, जड्डो हत्थी, तस्स वा जे भणियाए गोट्ठिसाधारणं वा रद्धं ।।४५०८।। चोल्लगस्स इमा विही - छण्णमछिण्णे दुविहे, होइ अछिण्णे णिसट्ठमणिसट्टे । छिण्णम्मि चोल्लगम्मी, कप्पति घेत्तुं निसट्टे य ॥४५०६।। तदुल-घयादी जत्थ परिमाणपरिछिण्णा दिज्जंति सो छिण्णो भण्णति । तप्पडिपक्खे मणिष्णो । छिण्णो गियमा णिसट्ठो, णिसट्ठो णाम णिद्धारिउ दिण्णो। जो पुण प्रच्छिण्णो सो णिसट्ठो भवइ अणिसट्ठो वा । एत्थ गहणविही इमो-जो वा छिण्णो जो य पछिण्णो निसिट्ठो, एए दो वि जस्स नीया सो वि जति देति तो कप्पति । पुव्वसामिणा दिट्ठा अदिट्ठा वा-प्रणुनामो प्रणणुनामो इत्यर्थः ।।४५०६॥ पुनरप्याह - 'छिण्णो दिट्टमदिट्ठो, जो य णिसट्ठो पि होइ अच्छिण्णो । सो कप्पति इतरो पुण, अदिदिह्रो वऽणुण्णातो ॥४५१०॥ गतार्था "इतरो" ति अछिण्णो अगिसट्टो जेहिं प्राणियो तेसिं प्रदिक्खताणं जस्स माणिमो सो जइ देइ तो कप्पइ। अधवा - जेहिं आणितो तेहिं जइ प्रणुण्णायं तो तेहि दिट्ठो वि कप्पति घेत्तुं ॥४५१०।। अणिसटुं पुण कप्पति, अदिटुं जेहि तं तु आणीतं । दिट्ट पि पहू कप्पति, जति अणुजाणंति ताई तु ॥४५११॥ चोल्लगेत्ति गयं । अविशेषेण गतार्था । "छिण्णो य" त्ति - जो य छिण्णो प्रणिसट्ठकप्पणाकप्पितो जति वि दिट्ठो प्रदिटो वा कप्पति, एत्य प्रणिसिट्ठकप्पणामित्तं, परमत्थतो य च्छिण्णत्तणतो चेव सो णिसिट्ठो शेषं गतार्थम् । चोल्लगे त्ति गतं । १ गा० ४५०० । २ पाठांतरं - छिण्णो दिट्ठमदिट्ठो, जो य णिसट्टो अछिण्णछिण्णो य । सो कप्पति इयरो पुण, अदिदिट्टे वऽणुण्णातें ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy