SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४४५५-४४६४ ] "मंतम्मि सीस" पच्छद्ध, अस्य व्याख्या ते य त्रयोदश उद्देशकः जह जह पए सिणि जाणुयम्मि पालित्ततो भमाडेति । तह तह सीसे वियण, पणासति मुरु डरायस्स ||४४६०॥ मुरुडो राया, सीसवेयणत्तो जया वेज्जेहिं ण सक्कियो पण्णवेउ ताहे पालितायरियं हक्कारेति, सो आगतो, ग्रासणत्थो मुरुडेण भणियो - वेदणं मे प्रवणेहि, ताहे अप्पसागारियं अप्पणी जाणु सि मंतं झायंतो पदेसिणि अंगुलिं भमाडेति जहा जहा तहा तहा मुरु डरायस्स सीसे वेयणा पणस्सति, अवगयवेयणो दिट्ठसंपच्चयो गुरुस्स पाएसु पडितो ॥४४६०|| एवमादी मंतपोगे इमे दोसा - - पडिमंतथंभणादी, सो वा अण्णो व से करेज्जाहि । पावाजीवी मायी, कम्मणकारी भवे बीतिए || ४४६१ || पूर्ववत् जे भिक्खु चुपगयपिंडं भुंजति, भुंजंतं वा सातिज्जति ||०||७६ || वसीकरणाइया चुणा, तेहिं जो पिंडं उप्पादेति तस्स प्राणादिया, चउलहुं च से पच्छितं । जे भिक्ख चुपणपिंडं, भुंजेज्ज सयं तु अहब सातिज्जे । a सो आणा अणवत्थं, मिच्छत्त - विराधणं पावे ||४४६२ || कंठा । विज्जाम तेहि जे दोसा ते चेव वसीकरणमा दिएहि चुण्णंहि दोसा, एगारोग पदोसपत्थारदोसा य। प्रतिवादिकारणेहि वा वसीकरणमादिणंहि पिंडं उप्पादेज्जा ॥१४४६२ ॥ तत्थ य - जे भिक्खु अंतद्भाणपिंडं भुंजति, भुंजंतं वा सातिज्जति ||०||७७|| अप्पाणं अंतरहितं करेंतो जो पिंडं गेण्हति सो प्रतद्धाविडो भण्गति । तत्थ उदाहरणं - पाडलिपुत्ते नगरे चंदगुत्तो राया, चाणक्को मंत्री, सुट्टिया प्रायरिया । जंघाही मे, कुमपुरे सिस्स जोगरहकरणं । खुडदुगंऽजणसुणणं, गमणं देत ओसरणं || ४४६३॥ १ गा० ४४५६ | अप्पणा गंतु असमत्था प्रोमकाले सीसस्स साहुगणं दाउ तं सुभिक्खं पट्टवेंति । तस्स य सीमस्स अंतद्धाणजोगं रहे एकांते कहेति । सो य अंजणजोगो दोहिं खुड्डुगेहिं सुनो। ततो सो गच्छो पट्टो जतो सुभिक्खं । ततो खुड्डुगा दो विग्रायरियणेहेण पडिबद्धा देसतायो गच्छस्स प्रोसरिता आयरिसमी मागया || ४४६३ ।। Jain Education International ४२३ भिक्खे परिहार्यते, थेराणं ओमे तेसि देताणं । सहभोज्ज चंद्रगुत्तं, श्रोमोयरियाए दोव्बल्लं ||४४६४॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy