SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ४२२ सभाष्य-णिके निशीथसूत्रे [ मूत्र ७५-७७ विजामतेहिं पिंडं जो उपाएति तस्स प्राणादिया दोसा चउलहुं च । विज्जाए मंतेण व, जो उप्पाइऊण गिण्हए भिक्खू । सो आणा अणवत्थं मिच्छत्त-विराधणं पावे ॥४४५५।। कंठा विज्जामंतपरूवण, विज्जाए भि (च्छु) क्खुवासिओ होइ । मंतम्मि सीसवेयण, तत्थ मुरुडेण दिटुंतो ॥४४५६॥ इत्थिमभिधाणा ससाधणा वा विज्जा, पुरिसाभिहाणो पढियसिद्धो य मंतो। विज्जाए भिक्खू उवासगो उदाहरणं । इमं - परिपिंडितमुल्लावो, अतिपंतो भिक्खुवासतो दाणे । जति इच्छह जाण अहं, वत्यादीणं दवावेमि ॥४४५७|| बहू साधू इतरकहाए अच्छंता पिडिता उल्लावं करेंति - "एस भिक्वु उवासगो प्रतिपंतो, अभिग्गहियमिच्छदिट्ठी, साहुवग्गस्स दाणं ण देति।" एवं साहू उल्लावेति। एगेण साहुणा भणितंजइ विजापिडं इच्छह तो अहं वत्थगुलघयादीणि दवावेमि । साहूहिं अब्भुवगतं । सो साहू भिक्खूउवामगघरंगतो ॥४४५७॥ गंतुं विज्जामंतण, किं देमी घयगुल य वत्थादी । दिण्णे पडिसाहरणं, केण हितं केण मुट्ठो मि ।।४४५८।। विजा पामतेउ उवासगो वसीकतो भणति - ग्रजो कि देमि ते ? साहू - "घयगुलवत्ये विविधे य खजगे।" ताहे तेण भिक्वुउवासगेण हटुटेण माहू पडिलाहिता गता। तेण साहुणा दिण्णे विजाए उवसंधारो कतो। उवासगो चेतणलद्धो सत्थीभूतो भगाति - “केण मे हडं, केण वा मुटो" ति। ताहे तस्स परिजणो प्रातिक्खति - "तुमे सहत्येण सेयभिक्खूणं दिण्णं ति ।।४४५८।। ताहे सो - पडिविज्जथंभणादी, सो वा अण्णो व से करेज्जा हि । पावाजीवी मादी, कम्मणकारी भवे बितिए ॥४४५६।। जस्स सा पयुत्ता विजा सो वा अन्नो वा कोति रत्तपडादी साधू वा थंभेजा, पडिविजाए वच्छाइ वा थभेजा जहा णोवभुजेजा। प्रहवा - यस्य प्रयुक्ता विद्या सो अवसीकतो चेव पडिविजाए साहं विज्ज वा थंभेज, अण्णो वा कोइ से उवकारकारी पडिविजातो विज्ज माधुवा थं भेज, एवं उड्डाहो । - अण्णं च सो वा अण्णो वा लोगो भणेजा - "एते पावजीविणो मायाविणो कम्मणाणि य करेंति, ण साहुवित्तिणो एते।" भवे बितियपदेण विजापयोगा, असिवादिकारणेहि ण दोसो।।४४५६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy