SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ भाव्यगापा ४४३८-m] त्रयोदश उद्देशकः य वणियकुले । तद्दिणं चेव अण्णं मतं । पुणी तस्स मासपूरणे तत्थ पविट्ठो, तहेव प्रलद्धे भणाति, तं पि थेरेण सुमं । एवं तिणि वारा। तइयवाराए थेरेण कहियं - एयं रिसिं उवसमेह, मा सम्वे विणस्सिहिह । सो उवसामितो पजत्तियं घयपुग्णादि दिण्णं । एस कोपिंडो ॥४४४२॥ इमं बितियपदं असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोइए वा, जयणाए एसए भिक्खू ॥४४४३॥ जे भिक्खू माणपिंड भुंजति, भुजंतं वा सातिज्जति ॥२०॥७१॥ प्रभिमाणतो पिंडग्गहणं करेति ति माणपिंडो, प्राणादिया य, पच्छित्तं व चउलहुं । जे भिक्खू माणपिंडं, मुंजेज्ज सयं तु अहव सातिज्जे । सो आणा अणवत्थं, मिच्छत्त-विराहणं पावे ॥४४४४॥ कंठा इमं माणपिंडे लक्खण - उच्छाहितो परेण व, लद्धिपसंसाहि वा समुत्तुइभो । अवमाणिो परेण व, जो एसति माणपिंडो सो ॥४४४५॥ तव्यतिरित्तो परो । तेण महाकुलपमूतातिएहिं वयहिं उच्छाहितो, ततो माणद्वितो जं एसति सो भाणपिंडो। तहा परेण चेव तुमं लडीए अणण्णसरिसा एवं पसंसितो समुतुइमो त्ति माणाभिभूतो। ___ अहवा- विविधपायं पक्कं दर्छ भणाति - देहि मे इतो भत्तं । भत्तसामिणा वुत्तं - "ण देमि" त्तिापडिभणति साहू - प्रवस्सं दायव्वं ति। प्रतिमाणतो तल्लंभे उज्जमं करेंतस्स माणपिंडो भवति॥४४॥ एत्थ इमं उदाहरणं - 'इट्टगछणम्मि परिपिंडताण उल्लावो को णु हु पएति । भाणेज्ज इट्टगाओ, खुडो पच्चाह हं आणे ॥४४४६॥ अत्थि गिरफुल्लिगा गगरी, तत्य य आयरिया बहुसिस्सपरिवारा परिवसंति । अण्णदा तत्थ "इट्टगच्छणे" त्ति, इट्टगा सत्तागला (सुत्ताअला) छणो ऊसवो। तम्मि वटुंते साहू परोपरि पिडिता उल्लावं करेंति - को अम्हं अज्ज इट्टगाच्छणे कट्टमाणे इट्टगाप्रो पत्तियाग्रो प्राणेजति ? खुडगो भणति - अहं प्राणामि ति ॥४४४६॥ साधू भणंति - जइ वि य ता पज्जत्ता, अगुलपताहि ण ताहि णे कज्जं ।. जारिसयातो इच्छह, ता आणेमि त्ति णिक्खंतो ॥४४४७।। १ 'सेवइयाऊसवो' (पिंडवि शुद्धि)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy