SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४१८ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र ७०-७१ एत्थ उदाहरणं - तिगिच्छिणा दुब्बलवग्घो पण्णवियो अणुकंपाए । पच्छा सो वग्यो अरोगसरीरो बहुसत्ते हंतु पवत्तो । एवं गिहत्थो वि । अथ रोगकिरियाए कज्जमाणीए वि अति उदितो जातो, तत्थ गण्हणादिया दोसा, कि पि संजएण दिण्णं ति जेण रोगवुड्ढी जाता मतो वा । संजएण मारितो ति उड्डाहो ॥४४३४॥ इमं बितियपदं - असिवे प्रोमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जयणाए कारए भिक्खू ।।४४३८॥ पूर्ववत् जे भिक्खू कोवपिंडं भुंजति, भुजंतं वा सातिज्जति ॥५०॥७०॥ कोहप्रसादात्पिडं लभते स कोपपिंडः, चउलहुं । जे भिक्खु कोवपिंडं, भुंजेज्ज सयं तु अहव सातिज्जे । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥४४३६॥ पूर्ववत् विज्जा-तवप्पभावं, रायकुले वा वि वल्लहत्तं से । गाउं ओरस्स बलं, जं लब्भति कोवपिंडो सो ॥४४४०॥ विज्जासिद्धो विज्जापभावेण सावाणुग्गहसमत्थो भवति, तवप्पभावेण वा तेयाद्धमादिसंपण्णो, रण्णो वा एस वल्लभो, अच्चकारिप्रो उवघात करेस्सति, सहस्सजोही वा एस पोरसबलजुत्तो, एते कुद्धा प्रवकारकारिणो त्ति, दाता भया देति, गेण्हतो वि ममेस कोवभया देति, जमेवं लब्भति तं गेहतस्स कोपिडो भवति ||४४४०॥ अहवा अण्णेसि दिज्जमाणे, जायंतो वा अलद्धिो कुज्जे । कोवफलम्मि वि दिट्टे, जं लब्भति कोहपिंडो उ॥४४४१:। पगते अण्णेसि घिज्जादियमादियाणं दटुं प्रलभंतो कुज्झति, विणा वि पगएण वत्थमसणादियं जातं तो वा अलद्धे कुज्झति, तमणुण्णवेत्ता जं संजयस्स दिज्जति सो कोपिंडो। अहवा - कुद्धेण सावे दिण्णे सावफले दिट्टे जं लब्भति, सो कोवपिंडो ॥४४४१॥ एत्थ उदाहरणं इमं - करडुयभत्तमलद्धं, अण्णहि दाहित्थ भणति वच्चंतो। थेराभोगण ततिए, आइक्खण खामणा दाणं ॥४४४२।। हत्थकप्पे धम्मरुई मासखमगो मासपारणे वणियकुले मर्याकच्च करेडुयभत्तं, तत्थ भिक्खं पविट्ठो । धिज्जातियपरिवेसणाए वग्गचित्तेहि सो ण सण्णातो । पासाए चिरं कालं ठितो। वच्चंतो भणाति - "अण्णेहिं दाहिह"। तं च थेरेण सुयं । ___सो वि अण्णतो पज्जत्तियं घेतु पारेत्ता पुणो मासोववासं करेत्ता पारणट्ठा पविट्ठो तम्मि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy