SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ प्रयोदश उद्देशकः भाष्यगाथा ४४२७-४३७ ] जे भिक्खु तिगिच्छपिंड, मुंजेज्ज सयं तु अहव सातिज्जे । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥४४३२ गतार्था भणइ य णाहं वेज्जो, अहवा वि कति अप्पणो किरियं । अहवा वि वेज्जियाए, तिविह तिगिच्छा मुजेयव्वा ॥४४३३॥ 'भणति य णाहं वेज्जो" अस्य व्याख्या - भिक्खातिगतो रोगी, किं वेज्जो हं ति पुच्छितो भणति । अत्थावत्तीए कया, अचुहाणं वोहणा एवं ॥४४३४|| भिक्खातिगतं साधु रोगी पुच्छति - इमो रोगो इमं च मे समुत्याणं, कहेहि मे जेग पण्णप्यामि । साधू भणति - किमहं वेज्जो, जेण पुच्छसि? एरिसवयणेण तेसि अबुहाण बोहणं कतं अत्थावत्तीए, तो वेज्ज पुच्छामो ति ।।४४३४।। "२अहवा अप्पणो किरियं कहेति" त्ति अस्य व्याख्या - एरिसयं वा दुक्खं, भेसज्जेण अमुएण पडणं मे । सहमुप्पतियं च सयं, वारेमो अट्ठमादीहिं ॥४४३॥ साधू रोगिणा पुच्छितो भणाति - एरिसो रोगो अमुगेण मे दवेण पणत्ता, प्रमुगेण वा वेज्जेण पण्णववितो। अहवा - साधू भगःति - एरिसं रोगमुप्पणं जरादिगं सहसा चउत्यच्छद्रुष्टुमादीहि फेडेमो ॥४४३५॥ "ग्रहवा वि" पच्छद्धस्स इमं वक्खाणं - संसोहण संसमणं, निदाण परिवज्जणं च जं जत्थ । आगंतु धातुखोमे, व आमए कुणति किरियं तु ॥४४३६।। "वेज्जिया" वेज्जसत्थं, "तिविध" त्ति वातितो रोगो, पित्तियो व. सिभिप्रो वा । एतेसु रोगेस ससोहणं वमणं विरेयणं च । “संममणं" - जेण दोसा समिज्जति तं च परिपायणादिकं, जं च जत्य रोगे "णियाणं" ति जेण रोगो संभूतो जेण वा वड्ढति तस्स वज्जणं कारवेति । रोगो पुण विधो - प्रागंनुगो घाउखोभेण य। धाउखोमो तिविहो । प्रागंतुगो (कंटगादिगो । एत्य दुविधे वि किरियं करेइ ।।४४३६।। तिगिच्छकरणे इमे दोसा - अस्संजमजोगाणं, पसंधणं कायघात अयगोले । दुब्बलवग्धाहरणं, अच्चुदए गेण्हणुड्डाहो ॥४४३७॥ रोगादभिभूतो प्रापुच्छमाणो पण्णवतेग अस जमजोगसु कृमिमादिएमु संधितो भवति, कारापितेत्यर्थः। कंदमूलादियाण य धातो कता भवति । अस्संजतो य वर्सेतो प्रयगोलसमाणो कातोवधाले वि पट्टितो भवति । १ गा० ४४३३ । २ गा०४४३३ । ३ गा०४४३३।४ मा०४४३३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy