SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४१६ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-६६ किं च केलासभवणे एते, आगया गुज्झगा महिं । चरंति जक्खरूवेणं, पूयापूयहिताहिता ॥४४२७।। कैलासपर्वतो मेरुः, तत्थ जाणि देवभवणाणि तण्णिवासिणो जे देवा एते इमं मच्चलोगं प्रागच्छति, जक्खरूवेण श्वानरूपेणेत्यर्थः । मह बुद्धी - किमत्यं प्रागच्छति ? भण्णति - पूयापूयहियाहिया । जो पूएति तस्स एते हितं ति हितं करेंति, जो पुण अपूयगो तस्स एते पहियं करेंति । . अहवा - पूयापूयहितागता। पूय त्ति पूयणिज्जा, एतेसि एत्थ पूयं हितं। लोगो करेति ति, तदत्थं एहे भागता ।।४४२७॥ साणित्ति गतं । एवमादिपसंसाए अप्पाणं वण्णेति इमे दोसा - गतेण मज्झ भावो, विद्धो लोगे यणातहज्जम्मि । एक्केक्के पुबुत्ता, भद्दग-पंताइणो दोसा ॥४४२८॥ "यणातहजंमि" त्ति - इम्मम्मि लोगे जो मणोगतं भावं जाणाति तस्स लोगो पाउदृति त्ति प्रतं भवति, सो य दाता चितेति - एतेण मझ मणोगतो भावो विद्धो ति णातो, ताहे सो दाता तस्स प्राउट्टो भद्दो सो उग्गमादि करेज्ज, पंतो वा अदिण्णदाणादिपदोसे करेज्ज । एते य एत्थेव पुव्वुत्ता ॥४४२८।। इमं अत्थसेसं भण्णति - एमेव कागमादिसु, साणग्गहणेण सूइया होति । जो वा जम्मि पसत्तो, वण्णेति तहिं पुट्ठऽपुट्ठो उ ॥४४२६।। साणगहणण कागादिभत्ता वि गहिता । जो वा जम्मि अणिद्दिद्वे पूयाभिरतो तं तहा पसंसंतो अप्पाणं वर्णोति - पुच्छितो वा अपुच्छियो वा दागफलं तस्स प्रणुकूलं कह्यतीत्यर्थः ।।४४२६ ।। इमे अपत्तं अणुमतिदोसा - दाणं ण होति अफलं, पत्तमपत्तेसु सन्निजुज्जतं । ईय वि भणिते दोसो, पसंसतो किं पुण अपत्तं ॥४४३०॥ सामण्णे वि पसंसिते दोसो, किं पुण जो विसेसियं अपत्तं पसंसंति ॥४४३०॥ अपवाद: - असिवे आमोयरिए, रायढे भए व गेलण्णे । अद्धाणरोहए वा, जयणाए पसंसते भिक्खू ॥४४३१।। पूर्ववत् जे भिक्खू तिगिच्छापिंडं भुंजड़, भुंजंतं वा सातिज्जति ।।सू०॥६६॥ रोगावणयणं तिगिच्छा, तं जो करेति गिहस्स तस्स प्राणादिणो दोसा, चउलहुं च से पच्छितं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy