________________
४१६
सभाष्य-चूणिके निशीथसूत्रे
[ सूत्र-६६
किं च
केलासभवणे एते, आगया गुज्झगा महिं ।
चरंति जक्खरूवेणं, पूयापूयहिताहिता ॥४४२७।।
कैलासपर्वतो मेरुः, तत्थ जाणि देवभवणाणि तण्णिवासिणो जे देवा एते इमं मच्चलोगं प्रागच्छति, जक्खरूवेण श्वानरूपेणेत्यर्थः ।
मह बुद्धी - किमत्यं प्रागच्छति ?
भण्णति - पूयापूयहियाहिया । जो पूएति तस्स एते हितं ति हितं करेंति, जो पुण अपूयगो तस्स एते पहियं करेंति ।
. अहवा - पूयापूयहितागता। पूय त्ति पूयणिज्जा, एतेसि एत्थ पूयं हितं। लोगो करेति ति, तदत्थं एहे भागता ।।४४२७॥ साणित्ति गतं । एवमादिपसंसाए अप्पाणं वण्णेति इमे दोसा -
गतेण मज्झ भावो, विद्धो लोगे यणातहज्जम्मि ।
एक्केक्के पुबुत्ता, भद्दग-पंताइणो दोसा ॥४४२८॥
"यणातहजंमि" त्ति - इम्मम्मि लोगे जो मणोगतं भावं जाणाति तस्स लोगो पाउदृति त्ति प्रतं भवति, सो य दाता चितेति - एतेण मझ मणोगतो भावो विद्धो ति णातो, ताहे सो दाता तस्स प्राउट्टो भद्दो सो उग्गमादि करेज्ज, पंतो वा अदिण्णदाणादिपदोसे करेज्ज । एते य एत्थेव पुव्वुत्ता ॥४४२८।। इमं अत्थसेसं भण्णति -
एमेव कागमादिसु, साणग्गहणेण सूइया होति ।
जो वा जम्मि पसत्तो, वण्णेति तहिं पुट्ठऽपुट्ठो उ ॥४४२६।। साणगहणण कागादिभत्ता वि गहिता । जो वा जम्मि अणिद्दिद्वे पूयाभिरतो तं तहा पसंसंतो अप्पाणं वर्णोति - पुच्छितो वा अपुच्छियो वा दागफलं तस्स प्रणुकूलं कह्यतीत्यर्थः ।।४४२६ ।। इमे अपत्तं अणुमतिदोसा -
दाणं ण होति अफलं, पत्तमपत्तेसु सन्निजुज्जतं ।
ईय वि भणिते दोसो, पसंसतो किं पुण अपत्तं ॥४४३०॥ सामण्णे वि पसंसिते दोसो, किं पुण जो विसेसियं अपत्तं पसंसंति ॥४४३०॥ अपवाद: -
असिवे आमोयरिए, रायढे भए व गेलण्णे ।
अद्धाणरोहए वा, जयणाए पसंसते भिक्खू ॥४४३१।। पूर्ववत् जे भिक्खू तिगिच्छापिंडं भुंजड़, भुंजंतं वा सातिज्जति ।।सू०॥६६॥ रोगावणयणं तिगिच्छा, तं जो करेति गिहस्स तस्स प्राणादिणो दोसा, चउलहुं च से पच्छितं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org