SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४४१८-४४२६ ] त्रयोदश उद्देशकः ग्रहवा - इमे पच्चत्थिया प्रत्यनीका बुद्धकंटका मा पुणो एज्जति, कडुगफरुसवयणेहि णिन्मयिंति. दाणं च ण देति । ग्रहवा – इमे पच्चा त्यया “मा पुणो एतु" ति विसादि देज ॥४४२२॥ समणे त्ति गतं । ''माहग्गि" ति ग्रस्य व्याख्या - लोकाणुग्गहकारीसु भूमिदेवेसु बहुफलं दाणं । अवि णाम बंभबंधुसु, किं पुण छक्कम्मणिरएसु ॥४४२३।। प्रायश्चित्तदान-सूतकविशुद्धि हस्तग्रहणकरण, तथान्येषु बहुषु समुत्पद्यमानेषु लोकानुग्रहकारिणं, किं च एते दिवि देवा पासी, प्रजापतिना भूमौ सृष्टा देवा, एतेषु जातिमात्रसंपन्नब्रह्मबंधुष्वपि दत्तं महत फलं । किमित्यतिशयार्थे । अतिशयेन फलं भवति षटकर्मनिरतेषु । तानि च यजनं याजनं मध्ययन अध्यापन दानं प्रतिग्रहं चेति ॥४॥२३॥ "माहणे" त्ति गतं । इदाणि २किवणे - किवणेसु दुबलेसु य, अबंधवायंकजुंगियत्तेसु । पूया हेज्जे लोए, दाणपडागं हरति देंतो ॥४४२४॥ अपरित्यागशीलः कृपणः, अहवा - दाग्दिोवहतो जायगो कृपणः, स्वभावतो रोगाद्वा दुर्बलः, प्रबंधुः सर्वस्वजनजितः, ज्वराद्यातकेनातंकितः, जुगितः हस्तपादादिवजित., शिरोऽक्षिदंतादिवेदनातः, पूजया लोको हियते, जो एते किवणादि पूएति सो दाणपडागं हरति - सर्गेत्तरं दानं ददातीत्यर्थः ॥४४२४॥ "किवण" त्ति गतं । ददाणि . अतिहि" त्ति - पाएण देति लोगो, उवयारी परािजतेसु बुामते वा । जो पुण अद्धाखिण्णं, अतिहिं पूएति तं दाणं ।।४४२५॥ पातोग्गहं जतो बाहुल्ये उवकारकारी, परिचितो मित्तादी वुसितो समोसिनो एगगामनिवासी वा । पायसो परिमेमु दाणं लोगो देति, तं च दाणं ण भवति । जो ति दाता, पुण। त्ति विसेसणे । किं विसेसेति ? "अद्धाणं', तम्मि प्रद्धाणे जो खिन्नः श्रान्त इत्यर्थः सो अतिही भवति, नान्यः, तं जो पूएति सो दाता, तच दाणं जं तारिसम्म प्रतिहिस्स दिज्जति । प्रतिथावपस्थितः प्रतिथी ।। ४४२।। अतिहि ति गतं । इदाणि “४साणे" ति - अवि णाम होति सुलभो, गोणादीणं तणादि आहारो। लिक्किक्कारहयाणं, ण य मुलभो होति सुणगाणं ।।४४२६।। अवि सं विणे । कि संभावेति ? गोणादीणं साणस्स य पाहार दुल्ल भत्तं । णाम इति पादपूर।। ग्रहवा - णाम इन्युपसर्गः, अयं चार्थविशेपे, कि विमेमयति ? इमं गोणातीण दुर्लभोऽप्याहारः तृणादिकं सुलभ एव मन्तव्यः. अटव्यां स्वयं भूतः प्रकीर्णत्वात्, न च श्वानादीनां । कुतः ? पराधीनत्गत् जाप्तितत्वाच्च, छिक्किकारकरणा दंडादिभिश्च हन्यमानानां न सुलभ इत्यर्थः ।।४४२६॥ १ गा० ४४१६ । २ गा० ४४१६ । ३ गा० ४४।। ४ मा ४४१६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy