SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ ४१४ सभाष्य चूर्णि के निशीथसूत्रे जे भिक्खू वणीमगपिंडं भुजइ, भुजंतं वा सातिज्जति ||०||६८ || जे भिक्खू वणियपिंडं, भुंजे अहवा वि जो उ सातिज्जे । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ||४४१८ ॥ कंठा । समादिया साणप जवसाणा जे तेमु भत्ता तेसु दातारेसु प्रप्पाणं वण्णेति । कहं ? भण्णति - मयमा तिबच्छगं पिव, वर्णेति आहारमातिलोभेणं । किविणाऽतिहिसाणमत्तेसु ॥४४१६॥ समणेसु माहणेय, जहा मयमातिवच्छो श्रष्णा गावीए वण्णेज्जति, गावी वा तम्मि वणिज्जति, सो ये प्राहारादिसु gat अप्पाणं वण्णेति, लुद्धत्तमेव दोष इत्यर्थः । 'समणसद्दो इमेसु ठितो. णिग्गंथ सक्क तावस, गेरुय आजीव पंचहा समणा । तेसिं परिवेसणार, लोभेण वणेज्ज को अप्पं ||४४२०|| णिग्गंथा साघू खमणा वा, सक्का रक्तपडा, तावसा वणवासिणो, गेरुमा परिवायया, प्राजीवगा गोसाल सस्सा पंडरभिक्खुप्रा वि भण्णंति । एते परिवेसज्जमाणे दठ्ठे भत्तलोभेण ते धुणंतो दातारं च पसंसंतो अप्पाणं तत्थ वण्णेति ॥ ४४२० ॥ समसु इमेण विहिणा - जति चित्तकम्मट्ठिता व कारुणियदाणरुणो वा । कामगमेसु वि, ण णासए किं पुण जतीसु ॥ ४४२१ ।। जहा चित्तकर्मणिविकारं एवं ठिता भुजंति अण्णं च सनेस् कारुणिया दयं कुव्वंति । श्रपणा दाणं देति, प्रणों वि से दाणं देतो रुच्चति । श्रवि पदत्यसंभावणाए । इमं सभावेति - जे वि ताव कामपव्वत्ता तेसु वि दाणं दिष्णं ण विणस्सति फलं ददातीत्यर्थः । किमंग पुण जे इमे जइणो शीलमंता वतधारिणो य । अहो ! तेसु वित्तं सुदिष्णं च तेण दाणं बीयमिव सुखेत्ते महफलं ते भविस्सति ||४४२१|| एवं भणतस्स इमे दोसा [ सूत्र -६८ - Jain Education International मिच्छत्तथिरीकणं, उग्गमदोसा य तेसु वा गच्छे । . चडुगारदिण्णदाणा, पच्चत्थिय मा पुणो एंतु ॥ ४४२२ ॥ कुसासणत्ये पसंसंतो दातारस्स मिच्छत्तं थिरकत, दातारो वा तस्स तुट्टो उगमाउं मतादि देख | हवा ते पसंसंतो भोयणादिबुद्धो वा तेसु चेत्र पत्रिसति । - पंती वा भणाति - इमेहिं परभवेण दिष्णं वाणं, तेण गुणना इव चाडु करता मत्तादिभति । १ गा० ४४१६ । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy