SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४४०६-४१७॥ त्रयोदश उद्देशकः समिहातिका किरिया गणेण सम्म पयुत्ता । कहं जाणसि सम्म पठत्ता प्रसम्म वा ? साधू भणति - "प्रणेगहा मे एस किरिया अणुभूतपुब्वा ।" ताहे भणति - "कि तुम बंभणो ?" "प्राम" ति भणति । ताहे गृहे संदिसति - "इमस्सागतस्स अवस्सं भिक्खं देबह।" जा प्रसमा किरिया सा तिविधा - हीणा सहित विवरीता । तं च असम्मकरणं समिहं पक्खिवंतो करेति, अण्णं वा मंतं उचारति, घृतादि वा माहुति करेति, उक्कुडुगादिठाणं वा मंतुधारणं जाव उदात्तादी घोसो। एते समिहादसो अप्पणो ठाणेसु कज्जंता कालजुता भवंति, अण्णहा प्रजुत्ता । अहवा - संज्झातिगो कालो, तम्मि होणाधियविवरीतता जोएयव्वा, जहा बंभणजातिकुलेसु अप्पाणं जाणावेति ॥४४१४॥ उग्गातिकुलेसु वि एमेव गणे मंडलप्पवेसादी। " देउलदरिसणभासा, उवणयणे दंडमादी वा (या) ॥४४१॥ खत्तिएसु उग्गकुला, आदिसहातो वइस-सुद्देसु वि । कुल ति गतं । मंडलमालिहियं दद्दु मल्लादिगणेसु हिणाहियं विवरीयं वा तत्थ वि अप्पाणं जाणावेति । गण त्ति गयं । 'सिप्पे पहिणवघडणं चिक्खयं वा सिप्पियं दळु भणाति-"अहो ! देवकुलस्स उवणतो उवसंघारा पहागो अहवा अप्पहाणो' त्ति । अहो मायामवित्थारे दह्र भणति - "एवतिए दंडे एयस्स उ" ति । इह दंडो हस्त: । प्रादिशब्दग्रहणादन्वादि ॥४४१५॥ किं चान्यत् - कत्तरि पयोयणापेक्ख, वत्थु बहुवित्थरेसु एमेव । कम्मेसु य सिप्पेसु य, सम्ममसम्मेसु सूइतरा ।।४४१६॥ कर्तरीत्येष कर्तारः, स च शिल्पी कारापको वा, पनोयणं कारणं, तं च दविणं, अवेक्खापेक्ष्य दृष्ट्वा इत्यर्थः । वत्थु (क्खा] उस्सियादि, बहुवित्थरं अणेगभेदं । एस अवयवत्यो । इमो उवसंघारत्यो-जो कत्ता सिप्पी सो जति पभू तं दविणजातं लभति तो वत्यू सुकयं बहुवित्थरं करेति । कारावगो वि जति अस्थि पभू तं दविणजायं तो वत्थू सुकतं बहुवित्थरं कारावेति, ताणि वत्थूणि बहुवित्थराणि "सम्म" कयाणि दलृ भणाति - 'सुसिप्पिणा कतं, कारावगो वा विसेसण्णू पहाणो मासि, सुविढत्तं च दविणजातं ।" अह "असम्म' वत्थु कयं दह्र भणाति -"दुस्सिक्खियस्स कम्म कारावगो वा अविसेसण्णू जे दव्वं मुहा णिजुत्तं, सुबीयमिव ऊसरे ।" एवं अप्पाणं कम्मेसु वा सिप्पेसु वा जाणावेति, समावेत्ति अप्पाणं कम्मेसु वा, प्रकहंतो जाणावेइ, असूयाए पुण फुडमेव अप्पाणं कहेइ - "अहं पि सिप्पी पुवासमेण पासी" ||४४१६॥ इमं बितियपदं - असिवे प्रोमोयरिए, रायढे भए व गेलण्णे । अद्धाणरोहए वा, जयणाए वागरे भिक्खू ॥४४१७॥ पूर्ववत १ गा० ४४१२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy