________________
४२०
सभाष्य-चूणिके निशीथसूत्र
[सूत्र ७१-७५ जइ वि तुमं ता पजत्तानो प्राणेहिसि तहावि अम्हं ता हिं गुलघयवज्जियाहि ण कज्जं । एवं णिकाईए खुड्डो भणाति -- जारिसाओ तुब्भे भणह तारिसानो आणमि त्ति वोत्तु भायणे घेत्तु उवयोगं काउंणिग्गतो ॥४४४७॥ । परियडतेण दिट्ठा एगम्मि परे पभूता उवसाहिया। तत्य अगारी -
अोभासिय पडिसिद्धो, भणति अगारि अवस्सिमा मझ।
जति लभसि ता तो मे णासाए कुणसु मोयं तु ॥४४४८।। तीए पडिसिद्धो। ताहे खुड्डो भणति - इमा इट्टगातो अवस्सं मज्झं भविस्संति पाहत्तिय, अगारी पडिभणाति-जति एया लभसि, तो तुमे मज्झ णासाए मोयं कतं- मूत्रितमित्यर्थः । ततो सो खुड्डो ततो घरानो णिग्गतो ॥४४४८।। सो प्राह -
कस्स घरं पुच्छिऊणं, परिसाए कतरो अमुगो पुच्छंतो।
कि तेण अम्ह जायसु, सो किविणो ण ढाहिती तुझ ॥४४४६।। इमं कस्स घरं?
पुच्छिए कहियं-- इंददत्तस्स । कत्य सो? इमो ? परिसाए अच्छति । ताहे परिसं गंतु पुच्छति-- "कयरो तुब्भं इंददत्तो ?" त्ति ।
तत्थऽण्णे भणंति - "किं तेण ? सो किवणो इत्थिवसो य ण तुज्झ दाहिति जातितो। अम्हे जायसु दाहामो जहिच्छियं ॥४४४६।। ताहे इंददत्तेण -
दाहं ति तेण भणितं, जति ण भवति छण्हमेसि पुरिसाणं ।
अण्णतरो तो ते हैं, परिसामज्झम्मि जायामि ॥४४५०।। ताहे खुड्डो भणइ - "जइ इमेसिं छण्हं पुरिसाणं अण्णतरो ण भवसि. तो ते हं इमाए परिसाए मज्झे किंचि पणएमि" ।।४४५०॥ ततो तेणं अण्णेहिं य भणियं - के एते छ पुरिसा ? इमे सुणसु ।
सेडंगुलि वग्गुडावे किंकर तित्थण्हायए चेव ।
गद्धावरंखि हद्द-ण्णए य पुरिसाऽधमा छा तु ॥४४५१।।
जदा इत्थी भणिता रंधेहि, तदा भणति - अहं उठूमि, ताव तुमं अधिकरणीतो छारं अवरोह त्ति । तस्स छारे अवणीते सेडंगुलीतो भणति ।
इत्थिवयणातो दगमारणेति, सो य लोगसंकितो अप्पभाए चेव सुहमुत्ते पगे रोडेतो पारणेति त्ति वग्गुडावो।
किंकरो उट्टितो इत्थिं भणाति - किं करेमि त्ति ? ज भणामि तं करेसि त्ति ।
तित्थण्हायतो- जया सिणाणं मग्गति, तदा इत्थी भणात - गच्छ तडागं, तत्थ पहातो कलसं भरेतुमागच्छाहि त्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org