SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४०६ सभाष्य-चूणिके निशीथसूत्र [ मूक-६४ इमो बालो लक्खणजुत्तो। एयाणि से लक्खणा णि अम्मवातीए उवहम्मंति, जतो एयस्स धाती थेरी, थैरी दुबलखीरा भवति. एस वहतो रुक्खगत्तो भविस्सति । मह महल्लथणी तो धणेहिं पेल्लिया णासिका चिमिटा भविस्सति, सुहं च से पेल्लियं गल्लरं भविस्सति, कृशा मंदवीरा भवति, अप्पाहारतणमो वर्सेतो किसो चेव भविस्सति । कोपरथणीए कोपरागारे थणे सूसंतो उदंतुरो सूइम्रहो य भविस्सति ॥४३८३॥ बहुवित्थारदूसणे इमं सावणं भवति - जा जेण होति वण्णेण उक्कडा गरहते स तेणेव । गरहति समणा तिव्वं, पसत्थभेदं च दुव्वणं ॥४३८४॥ जा सा ठवियघाती सा जेण वणेण जुत्ता पसत्येण वा अपसत्येण वा उक्कड़ेग वा जहणेण वा स साधू तेणेव वणोणं तं गरहति । अध जा य ठविया जा य फेडिया ततो दो वि समवण्णा तो समवायातो वा तत्थ वि त ठवियं तिब्बतरेण वा दुवण्णय रेग वा वणभेदेण जुतं तेणेत गरहति । जा पुण सा ठवेयम्बा तं दुवणेण वि जुत्तं पसंसति किमुत पसत्येण ।।४३८॥ एवं करेंतस्स इमे दोसा - ओवट्टिया पदोस, छोभग उभागमो य से जं तु । होज्जा मज्ज वि विग्धो, विसाति इयरी वि एमेव ॥४३८॥ जा मा धातिठाणातो साघुवयणेण उवट्ठिता पदोसमावण्णा छोभगं 'सुभेज । छोभगो अन्मक्खाणं । Tस | ते ] तीए सह प्रणायारं सेवति, तस्स वा उन्भामगो त्ति, संघाडगो मण्णो वा मेहुणसंसट्ठो पट्टो जं पंतावणादि काहिति तणिकयं च । इयरी वि जा संजएण पसंसिता धातित्तणे ठविता, सा वि चितेज्ज-एस मजतो पुणो तीए उलग्गिप्रो मज्झ दोसे काउं तीए गुणे वण्णेयं मम विग्धं धातिनगे करेज्ज, तं जाव ण करेति ताव विम गरं वा देमि, एवं सा वि करेज्ज ॥४३८५॥ गता खीरधाती। इयाणि मज्जणादियायो - एमेव सेसियासु वि, सुयमादिसु करणकारणे सगिहे । इडीसु य धाईसु य, तहेव उबट्टियाण गमो ॥४३८६॥ मेगियानो मज्जण-मंडण-कीलावण-अंकघातीप्रो य । "मुत" ति पुत्तो। तस्स मज्जणादिकं मातरि वा कारवेति, "करण' ति अप्पणा वा मगिह चेव करेति. जहा इड्ढिघरेमु खीरधाती ठविज्जा तहा इढिघरेसु चव मज्जगादिधातीतो ठविति । मजणादिधातीण वि उवट्टिताणं जो गमो खोरघातीए सो चेव गमो अमेसो दट्टरो ॥४३८६॥ इमं मजणधातित्तं - लोलति मही य धृली, य गुंडितो ण्हाण अहव णं मज्झे । जलभीरु अबलणयणो, अतिउप्पिलणेण रत्तच्छो ॥४३८७i बाल धूलोए धवलियंग दल, महीए वा लोलतं दट्ठ, साधू तं पुत्तमाय भगाति - एयं बालं ण्हवेहि । उदगं वा कुडगादिमु छोद देहि, ताहे ग्रहं हामि । हाणघातीए इम पच्छदं दूमणं - प्राइ(स)ज्झल्लमलहाणेण १देज इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy