SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४३८४-४३६२ ] वसंतो हविज्जतो जलभीरू भवति, णयणा य प्रतिजलभरणेण दुब्बला हवंति, अण्णं च जलेणं उप्पिलाविया णपणा जमदग्रस णिमा रता भवंति ॥४३८७॥ मज्जणवाती । भंगिय संवाहिय, उव्वट्टिय मज्जियं च तं बालं । उवणेt ण्हाणघाती, मंडणधातीए सुइदेहं || ४३८८|| सा पहाणघात तं बालं अब्भंगा दिएहिं चोक्ख देहं करेत्ता मंडणघातीए समप्पेति ॥४३८८॥ गता इमा मंडणधाती. -- उसका दिएहि मंडेहि ताव णं श्रव णं विभूसेमि । हत्थेव्वगा व पादे, कयमेलेच्चा व से पादे || ४३८६|| इमा कीलावणधाती - M त्रयोदश उद्देशकः उसू तिलगा । तेहि तिलगकडगा दिएहि इमं विभूसियं ससिरियं करेहि । हवा - विभूसणे प्राणेहि, जेणाह विभूगेमि । इमो मंडणघातीए दोसो - हत्येव्वगा श्राभरणगा कडगादी पादे करेति, गल्लिवगा व से मालादी पाए कया एवं सा श्रलक्खणं मंडेति त्ति । गता मंडणधाती ||४३८९ ॥ ढड्डुसर पुण्णमुहो, मउ गिरासू य मम्मणुल्लावो | उल्लावणकादीहि व, करंति कारेति वा किड्ड ||४३६०|| कीलावणधातीए दोसं ताव भणाति - जया ढड्ढरसरा कीलावणघाती भवति तो तस्स सरेण पुष्णमुहो भवति । ग्रह मउयगिरा तो मम्मणपलावो भवति, मउलपलावो वा भवति, मूग्रं वा भवति । एयं रुदंतं बालं मधुरमधुरंहि कीला नणवयणेहि साधू कीलावणं करेति । मातरं वा भणाति - एयं रुदंतं बाल कीलावेहि ||४३६० ॥ इमा अंकाती - खुल्लाए विगडपादो, भग्गकडी सुक्कडी य दुक्खं वा । नीमंसकक्खडकरेहि भीरुतो होइ घेप्ते ||४३६१ ॥ थुनाए अघातीए कडिमारोवियस्स जेण विसाला उरू भवंति तेण वियडपादो भवति, सुक्खकडीए श्रहो उरुविलंबित्तणम्रो भग्गकडिसमाणो भवति णिम्मंसकडीए ग्रट्ठीसु दुक्खविजति, कि च निम्मंसले हि करेहि फासे हि णिज्वं घेप्पते भीरू भवति । तं बालं साहू अकेश घरेति, मायरं वा से भणाति "बरेहित्ति वालं" ॥४३६१।। घातीपिंडे इमं उदाहरणं - Jain Education International कोल्लतिरे वत्थच्यो, दत्तो श्रहिंडितो भवे सीसो । उवहरति धातिपिंडं, अंगुलिजलणे य सादिव्वं ॥ ४३६२ ॥ एसा भवाहुकया गिज्जुत्तिगाहा ४०७ 8 For Private & Personal Use Only - www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy