SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४३७७-४३८३ अहवा - इमो धातिकरण विगप्पो ||४३८० || मप उ विगप्पो, भिक्खायरि सडि अद्धिती पुच्छा । दुक्ख सहायविभासा, हितं मे धातित्तणं अज्जो -घातिकरणे पुब्विल्लविकप्पातो इमो श्रवरो अण्णो विगप्पो भति उवसमति, अष्णया सो तीए घरं भिक्खाएं गतो, दिट्ठा य तेण साधुना सा अद्धितिमंती | त्रयोदश उद्देशकः - ताहे सो साहू पुच्छति - किं णिमित्तं विमण) सा भणति - कि तुझ मम संतियेश दुक्खेण । भणियं च - जो य ण दुक्खं पत्तो, जो य न दुक्खस्स निग्गहसमत्थो । जो य ण दुहिए दुहियो, न हु तस्स कहिज्जउ दुक्खं ॥१॥ साहू भणइ ग्रह दुक्खं पत्तो, ग्रहयं दुक्खस्स निग्गहसमत्थो । ग्रह दुहिए दुहियो, ता मज्भ कहिज्जउ दुक्खं ||२|| ताहे साधू तं पुच्छति इमेहिं तं - सा " दुक्खसहायविभास" त्ति । ताहे सा सड्डी भगइ जति तुमं दुक्खणिग्गहसमत्यो तो कहेमि, प्रमुगधरे मे घातित्तणं प्रासी, तत्थ तेग घाइतणेण सुहं जीवंती प्रासी, प्रज्ज मे तं फेडियं, अण्णा तत्थ ठविया तेणऽम्हि प्रज्ज संचिता ||४३३० ll - - - वय - गंड ड-धुल्ल-तणुय- त्तणेहि तं पुच्छियं प्रयाणंतो । तत्थ गतो तस्समक्खं, भणाति तं पासिउं बालं ॥ ४३८१ ॥ एगस्स साधुस्स एगा अगारी सड्ढी विमणी उस्सुयमणी जा साठवता तरस के रिसो वयो- तरुणी मज्झा वुड्ढा ? गंडयणी उष्णयथणी महत्यणी प्रथ कोपरयणी पतितथणी ? सरीरेण थूला तगुयी वा १ तं ठवियधाति श्रयाणंतो एमाइएहि पुच्छिउं तम्मि घरगतो तीए । वियधातीए समक्खं गिरतिसमक्खं च तं बलं पासिउं इमं भगइ ||४३८१० हुडियं च णवेक्खितं च इमगं कुलं तु मन्नामि । पुण्णेहि जहिच्छाए, चलति बालेण सूमो || ४३८२|| गिसामा य भगति - प्रज्जो वहं जागसि ? साधू भइ - इमेग बालेश जागामि ||४३८२॥ Jain Education International अहो ! इमं कुलं गणु पितिपरंपरागयसिरियं गुट्टियसिरियं एयं । अथवा प्रणक्खियं ति ण एवं घरचितगा बुड्डा पडिजग्गंति, णत्थि वा एत्थ घरचितगा वुड्डा, अप्पणो जहिच्छाए पुण्णेहि चलति । ४०५ जारिसी साठवियधाती तारिसीए दोसे उभाउकामो भणति थेरी दुब्बलखीरा, चिमिठो पेल्लियमुह अतिथणीए । तई मंदक्खीरा, कोप्परथणियं ति मुहमुहो ||४३=३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy