________________
४०४
समाष्य-चूणिके निशीथसूत्रे
[सूत्र-६४
णिज्जुत्तिकार प्राह - जता भगवता तित्यं पणीतं तदा विमवाणुरुवा पंचधातीतो मासी। तं बहा - खीरघाती मजण-मंडण-कोलावण अंकघाती य ।।४३७६।। एपा सव्वामो वि समासेण दुविधा-सयंकरणे कारावणे य।
अहवा - धाति घाइत्तणे ठवेति । कहं पुण धाइत्तणं करेति ?
भण्णइ - एगस्स साधुस्स एगा परिचियसड्डी। सो साधू तत्थ भिक्खाए गतो। तस्स संतियं दारगं रुदंतं दलृ साहू इमं भणाति -
खीराहारो रोवति, मज्झ किताऽऽसादि देहिणं पज्जे ।
पच्छा व मज्झ दाहिसि, अलं व भुज्जो व एहामि ॥४३७७॥
साहू भणति - एस दारगो खीराहारो छुहत्तो रोवति, ता तुम अण्णं वावारं मोतुं इमं ताव दारगं थणतो खीरं पज्जेहि । एवं कते मझ प्रासापूरणं कयं होति, मज्झ वि भिक्खं पच्छा दाहिसि एयंमि तिते ।
अहवा भणति - भिक्खाए वि मे अलं, परं एवं पज्जेहि । अहवा भणाति - पुणो भिक्खाणिमितं एहामि, इदाणि एवं पाएहि ॥४३७७।। इमं च अण्णं भणाति -
मतिमं अरोगि दीहाउओ य होति अविमाणितो पालो।
दुल्लभयं खु सुतमहं, पज्जेहि अहं व से देमि ॥४३७८॥ बालो बालभावे वि अविमाणितो मतिमं भवति, अरोगो भवति, दीहाउगो य भवति । विमाणितो पुण मंदबुद्धी सरोगो अप्पाउतो । तं मा विमाणेहि, अण्णां च दुल्लभो पुत्तजम्मो, तं एवं पजेहि थणं ।
अहवा - गवादिखीरं करोडगे छोढुं देहि, अहमेतं पजामि ।।४३७८॥ साधुस्स धाइत्तणं करेंतस्स इमे दोसा -
अहिकरण भद्दपंता, कम्मुदय गिलाणए य उड्डाहो ।
चङ्गारी य अवन्नो, नीया अण्णो व णं संके॥४३७६॥ असंजतो पासितो अधिकरणं कम्मबंधपरूवणा य कुलमड्डियादिण भदपंतदोसा य ।
भद्ददोसा - एस तवस्सी अपणो गिहं चइत्ता अम्होवरि णेहं करेति विसेरे ण, से भत्तपा गादी देजह । अगारी वा सबंधं गच्छति।।
पंतदोसा - अप्पणो असुभकम्मोदएण गिलाणो जातो सो बालो, ताहे भणति -- कि पि एरिसं समणेण दिणं जेश गिलाणो जातो, एवं जणवाए उड्डाहो - "एते कम्मणकारगा।"
अहवा भणेज्जा - एते अदिण्णदाणा भिक्खाणिमित्तं चाडु करेंति, एवमादि लोए अवां वदेज्ज ।
अहवा - तस्स अगारीए सयणा अण्णो वा सयणो संकेज्जा-तणं एस संजतो एतीए अगारीए सह प्रणायारं सेवति जेण से पुत्तभंडादि भुंजावे ति ॥४३७६।।
१तृप्ते इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.