SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४३६९-४३७६ ] त्रयोदश उद्देशकः अघवा - पुरिसविसेसं जाणिऊण उच्छोभवंदणं देति - "इच्छामि खमासमणो वंदिउं नावणिजाए णिसीहियाए तिविहेणं" एवं उच्छोभवंदणयं । अहवा -पुरिसविसेसं गाउं संपुणं बारसावत्तं वदणं देति ।।४३७२॥ ते य वंदणविसेसकारणा इमे - परियाय परिस पुरिसं, खेतं कालं च आगम गाउं । कारगजाते जाते, जहारिहं जस्स जं जोग्गं ॥४३७३॥ बंभचेरमभग्गं विसेसितो दोहपरियातो सेसुत्तरगुणेहिं सीदेति । सयं सीयति, "परिस" परिवारो से संजमविणीतो मूलुत्तरगुणेसु उज्जुत्तो। "पुरिसो" रायादिदिक्खितो बहुसंमतो वा पवयणु-भावगो । “खेतं" पासत्यादीभावियं तदणुगएहि तत्थ वसियव्वं । प्रोमकाले जो पासत्यो सगच्छवढावणं करेति तस्स जहारितो सक्कारो कायब्बो। "पागमे" से सुतं अस्थि, प्रत्थं वा से पण्णवेति - चारित्रगुणान् प्रज्ञापयतीत्यर्थः । कारणा कुलादिगा । जातशब्दो प्रकारवाची। बितिमो जातसद्दो उप्पण्णवाची । जस्स परिसस्स जं वंदणं परिहं तं कायव्वं । चोदगाह - जोगग्गहणं णिरत्ययं पुणरुत्तं वा । आचार्य प्राह - णो गिरत्थयं । कहं ? भण्णति - अण्णं पिज करणिज्ज अभुट्ठाणासण-विस्सामण-भत्तवत्थादिपदाणं तं पि सव्वं कायन्वं, एयं जोगग्गहणा गहितं ।।४३७३।। एयाइ अकुव्वंतो, जहारिहं अरिहदेसिए मग्गे । न भवइ पवयणभत्ती, अभत्तिमंतादिया दोसा ।।४३७४।। एयाई ति वायाए णमोक्कारमातियाई ति परियागमादियाणं पुरिसाणं परिहंतदेसिए मग्गे ठियाग जहारिह वंदणादि उवयारं अकरेंताणं णो पवयणे भत्ती कया भवति । वंदणादि वयारं प्रकरेंतस्स प्रभत्ती भवति । प्राइसद्दातो निज्जर सुगइला भस्स वा प्रणाभागी भवति ॥४३७४।। जे भिक्खू धाईपिडं भुंजइ, भुंजंतं वा सातिज्जति ॥सू०॥६४॥ बालस्स घाइत्तणं करेंतस्स प्राणादिया दोसा, चउलहुं च से पच्छित्तं ॥४३७४।। जे भिक्ख धातिपिंडं, गिण्हेज सयं तु अहव सातिज्जे । सो आणा अणवत्थं, मिच्छत्त-विराधणं पावे ॥४३७॥ सातिज्जणा अण्णं करेंत अगुमोदति । सेसं कंठं ।।४३७५।। धाइणिरुत्तं इमं - धारयति धीयते वा, धयंति वा तमिति तेण धातीतो । जहविभवा आसि तया, खीराई पंचधातीओ ॥४३७६।। 7 बाल धारयतीति धाती । तेग बालेण धीयते पीयत इत्यर्थः । सो वा बालो तं धावतीति धाती, त पिबतीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy