SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ४०२ जता भण्णति - सभाष्य चूर्णिके निशीथसूत्रे गच्छपरिरक्खणट्ठा, अणागयं श्रउवातकुसलेणं । एवं गणाधिपतिणो, सुहसीलगवेसणं कुज्जा || ४३६६|| प्रोमरायदुट्ठादिसु गच्छस्स वा उवग्गहं करेस्सति, तिमिच्छा वा "श्रणागय" ति, तम्मि श्रोम दिगे करणे प्रणुप्पो वि "आउ" त्ति प्रस्स पासत्थादिपुरिसस्स पासातो असणवत्यादी संजमवड्डी वा गवाया वा आयो । उवायकुसलत्तं पुण गणाधिपतिणो तहा सुहसीलाणं गनेसणं करेति जहा ण गवसति य ण य तेसि प्रप्पत्तियं भवति ॥ ४३६६ ॥ साय तेसिंगवेसणा इमेहि ठाणेहिं कायव्वा हवा जय । इमा होति पुरिसविसेस वंदने । सोय पुरिसविसेसो इमो - बाहिं आगमणपहे, उज्जाणे देउले समोसरणे । रच्छउवस्सगबहिया, अंतो जयणा इमा होति || ४३७०|| जत्य ते गामणगरादिसु श्रच्छंति तेसि बाहि ठितो जता ते पस्सति सेज्जातरादि वा तदा णिराबाहादि गवेसति । जया वा ते प्रागच्छंति भिक्खायरियादि तम्मि वा पहे दिट्ठाणं गवेसणं करेति । एवं उज्जाणादिट्ठाणं चेतियं वंदणनिमित्तमागतो वा देवउले गवेसति, समोसरणे वा दिट्ठा, रच्छाए वा भिक्वादि प्रडता भिट्टा गवेसति । कदाचि ते पासत्यादयो बाहि दिट्ठा भणेज्ज - श्रम्ह पडिस्सयं ण कदाइ एह, ता तदाणुवत्तीए तेसि उवस्सय पि गम्मति । तत्थ उवस्सयस्स बहिया ठितो सव्वं णिराबाहादि गवेसति । प्रतिणिब्बंधे वा तेसि तो उवस्सयस्स पविसित्ता गदेसति । इमा जयणा गवेसियव्वे भवति । भाभि - Jain Education International मुक्कधुरा संपागडकिच्चे चरणकरणपरिहीणे | लिंगावसेसमेत्ते, जं कीरति तारिसं वोच्छं || ४३७१ ॥ संजमधुरा मुक्का जेण सो मुक्कघुरो, समत्यजणस्स पागडाणि श्रकिच्च णि करेति जो सो संपागडकिच्चो | तारिसे दव्वलिंगमेत्ते जारिसं वंदणं कीरति तारिसं सुणसु [ सूत्र- ६४ हवा - प्रसंजम किच्चाणि संपागडादि करेति जो सा संपागडकियो, संपागडतेवी वा मूलगुणे उत्तरगुणे सेवतीत्यर्थः । सो प्रक्रिच्चपडिसेवणातो चेव करणपरिभट्ठो चरणकरण डिहीणत्तणश्रो चेव दव्य लिंगावसेसो, दव्वलिंग से ण परिचत्तं ( लिंग ) मेसं सव्वं परिचत्तं । मात्रशब्दः लक्षणवाची । प्रव्रज्यालक्षणं द्रव्यलिंगमात्रमित्यर्थः ।।४३७० ।। वायाए णमोक्कारो, हत्थुस्सेहो य सीसनमणं च । गच्छणिवंदति, ते -- For Private & Personal Use Only संपुच्छणऽच्छृणं छोभवंदणं वंदणं वा वि || ४३७२। आगमणादिमु ठाणेमु दिट्टस्म पासत्यादियस्य तायाए वंदणं कायव्वं - "वंदामो" ति भाति। विमितरे उग्गमभावे वा वायाए मृत्युम्मेहं व प्रजलि करेति । अतो विविमिट्टतरउआगयतरसभावस्स वादो विएने करेति, तनियं च मिरपणामं करेति । ततो विसिद्धतरे तिणि काउं पुरुट्टितो भत्ति पिव दरिमतो सरीरे वट्टमाणि पुच्छति । तो विमितरस्त्र पुच्छिता खगमेत्तं पज्जुवामतो अच्छति । www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy