SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४०१ भाष्यगाथा ४३५६-४३६८] त्रयोदश उद्देशक: इमाणि पसंसणकारणाणि भवंति - मेहावि णीयवत्ती, दाणरुई चेइयाण अतिभत्तो। लोगपगतो सुवक्को, पियवाई पुव्वभासी य ॥४३६४॥ अणुज्जमंतस्स एते सव्वे प्रगुणा दट्ठव्वा, तम्हा मेहाविमादिरहिं पसंसवयणेहि ण पसंसियवा।।४३६४।। अण्णेसु वि सुत्तेसु पासत्थादियाण वंदणं पडिसिद्ध। . जतो भण्णति - ठियकप्पे पडिसेहो, सुहसीलज्जाण चेव कितिकम्मं : णवगस्स या पसंसा, पडिसिद्धपकप्पमझयणे ॥४३६।। इमो ठियकप्पो - "प्राचेलकुदृसिय-सेज्जातर-रायपिंड-कितिकम्मे । वयजेट्ठ-पडिक्कमणे मासं पज्जोसवणकप्पे ।" एत्य पडिसिद्धं वंदणयं पसंसा य सुहसीलाणं । पासत्थादी प्रज्जाण य कितिकम्म पडिसिद्ध । कितिकम्मं वंदणयं । "णवगस्स" ति पासत्थादी पंच काहिकादी चउरो, एते सब्वे णव । पगप्पो इमं चेव . णिसीहज्झयणं । एत्थ णवगम्स पसंसा पडिसिद्धा ।।४३६५।। इदाणि सामण्णेण सीयंतेसु वंदणपडिसेहो कजति -- मूलगुण-उत्तरगुणे, संथरमाणा वि जे पमाएंति । ते होतऽवंदणिज्जा, तहाणारोवणा चउरो ॥४३६६॥ ___ जो संथरंतो मूलुत्तरगुणेसु सीदति सो अवंदणिज्जो । जं च पासत्यादि ठाणं सेवति तेहिं वा सह संसग्गिं करेति, प्रतो तट्टाणासेवणेण प्रारोवणा, से चउलहुं अहाछदवज्जेसु, अहाछंदे पुण चउगुरु ॥४३६६।। बितियपदं - बितियपदमणप्पज्यो, पससत अविकोविए व अप्पज्झे । जाणते वा वि पुणो, भयसा तव्वादि गच्छट्ठा ॥४३६७॥ अणवज्झो खित्तादिचित्तो पराधीणतणतो पसंसे, अविकोवितो सेहो सो वा दोस अजाणतो पसंसे सत्थचित्तो वि। अधवा – जाणता वि दास भया पसंसे रायासियं । "तव्वादि" ति कोइ परवादा इमारसं पक्ख करेज्ज - पासत्थादयो ण पसंसिज्जा इति प्रतिज्ञा, अस्य प्रतिघातत्थं पसंसियव्वं ण दोसो. गच्छस्स वा उग्गहकारी सो पासत्थादी पुरिसो अतो गच्छट्ठा पसंसेति ।।४३६७।। इमो वंदणस्स अववातो बितियपदमणप्पझे, वंदे अविकोविए व अप्पज्झे । जाणते वा वि पुणो, भयसा तव्यादि गच्छट्ठा ।।४३६८॥ पूर्ववत् । अववाए उस्सग्गो भण्णति - अबवादेण जदा पासस्थादियाण सरीरणिराबाहत्तालेसणं । करेति तया वंदणविरहियं करेति ।।४३६८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy