SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूर्णिके निशीथसूत्रे [सूत्र-६२ ममीकारं करेंते मामानो - आहार उवहि देहे, वीयार विहार वसहि कुल गामे । पडिसेहं च ममत्तं, जो कुणति मामतो सो उ ॥४३५६।। उवकरणादिसु जहासंभवं पडिसेहं करेंति, मा मम उवकरणं कोइ गेहउ । एवं अण्णेसु वि वियारभूमिमादिएसु पडिसेहं सगच्छररगच्छयाणं वा करोति । आहारादिएसु चेव सव्वेस ममत्तं करेति । नावपडिबंधं एवं करेंतो मामो भवति ।।४३५६।।। विविधदेसगुणेहि पडिबद्धो मामग्रो इमो - अह जारिसरो देसो, जे य गुणा एत्थ सस्सगोणादी । सुंदरअभिजातजणो, ममाइ निक्कारणोवयति ॥४३६०॥ "प्रह" ति अयं जारिसो देसो रुक्ख-वावि-सर-तडागोवसोभितो एरिसो अण्णो णत्थि। सुहविहारो। सुलभवसहिभत्तोवकरणादिया य बहू गुणा । सालिक्खुमादिया य बहू सस्सा णिप्फज्जंति य । गो-महिस-पडरत्ततो, य पउरगोरसं । सरीरेण वत्थादिएहि सुंदरो जगो, अभिजायत्तणतो य कुलीणो, ण साहुसुवद्दवकारी, एवमादिएहिं गुणेहिं भावपडिबद्धो णिककारणिो वा वयति - प्रशंसतीत्यर्थः ।४३६०।। जे भिक्खू संपसारियं वंदति, वंदंतं वा सातिज्जति ।।सू०॥६॥ जे भिक्खू संपसारियं पसंसति, पसंसंतं वा सातिज्जति ॥०॥६३॥ गिहीणं कज्जाणं गुरुलाघवेणं संपसारेतो मपसारिप्रो । अस्संजयाण भिक्ख , कज्जे अस्संजमप्पवत्तेसु । जो देती सामत्थं, संपसारो सो य णायव्यो ।।४३६१॥ जे भिक्खू प्रसंजयाणं असंजमकज्जपवत्ताणं पुच्छताणं प्रपुच्छता का सामत्थयं देति-"मा एवं इम वा करहि, एत्थ बहू दोसा, जहा हं भणामि तता करेहि" ति, एवं करेंतो संपसारितो भवति ।।४३६१।। ते य इमे असंजयकज्जा गिहिणिक्खमणपवेसे, आवाह विवाह विक्कय कए वा । गुरुलाघवं कहेंते, गिहिणो खलु संपसारीअो ॥४३६२॥ गिहीणं असंजयाणं गिहाम्रो दिसि जत्तए वा णिग्गमयं देति । गिहि(स्स)जत्तानो वा प्राग यस्स पावेसं देति । आवाहो विड्ढियाल भणयं सुहं दिवसं कहेति, मा वा ए यस्स देहि, इमस्स वा देहि । विवाहपडलादिएहि जोतिसगथेहि विवाढेलं देति । अग्घकडमादिएहि गथेहि इम दव्वं विक्किणाहि, इमं वा किणाहि । एवमादिएमु कज्जेसु गिहीणं गुरुलाघवं कहें तो संपसारत्तगं पावति ।।४३६२॥ . पामत्थादियाण मवेमि इमं सामण्णं - एएसामण्णतरं, जे भिक्खू पसंसए अहव वंदे । सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ॥४३६३॥ मिच्छतं जणेति, संजविराहणं च पावति ।।४३६३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy