SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा ४३५२-४३५८ ] त्रयोदश उद्देशकः सव्वकालं घम्मो ण कहेयव्वो, जतो पडिलेहणादि संजमज़ोगाण सुत्तत्यपोरिसीण य प्रायरियगिलाणमादीकिच्चाण य परिहाणी भवति श्रतो न काहियत्तं कायव्यं । जदा पुण घम्मं कहेति तदा गाउं साधुसाधुणीय य बहुगच्छुवग्गहं । खेत्तं" ति श्रोमकाले बहूगं साधुसाधुणीणं उवग्गहकरा इमे दाणसड्डादि भविस्सांत (त्ति) धम्मं कहए। रायादिपुरिसं वा गाउं कहेज्जा, महाकले वा इमेश एक्केण उवसंतेगं पुरिसेणं बहू उवसमंतीति कहेज्जा ।। ४३५५ ।। जे भिक्खू पासणियं वंदइ, वंदतं वा सातिज्जति ||०||५८ || जे भिक्खू पासणियं पसंसड़, पसंसंतं वा सातिज्जति || मू०||५६ || जाणवयववहारेसु डण्डादिमु वा जो पेक्खगं करेति सो पासो । लोsयववहारेम्, लोए सन्थादिएस कज्जेसु । पासणियत्तं कुणती, पासणियो सो य णायव्वो ।।४३५६ ॥ लोइयवहारेसु" त्ति ग्रस्य व्याख्या - २ साधारणे विरेगं, साहति पुते पडए य आहरणं । दोह य एगो पुत्तो, दोष्णि महिलाओ एगस्स ||४३५७|| दोडं सामणं साधारणं, तस्स विरेगं विभयणं, तत्यण्णे पासणिया च्छेनुमसमत्या, सो भावत्यं जाउं दिति । हें ? एत्थ उदाहरणं भणति एगरस बणियस्स दो महिला, तत्थेगीए पुत्तो । एयं उदाहरणं जहा णमोक्कारणिज्जुत्तीए । पङग्राहरणं पि जहा तत्येव । एवं प्रणेमु वि बहूमु लोगववहारे पासणियत्तं करेइ छिदति वा ११४३५७|| - "लोए सत्यादिएसु" त्ति प्रस्य व्याख्या - दणिरुत्तं सद्द, अत्थं वा लोइयाण सत्थाणं । भावत्थ य साहति, छलियादी उत्तरे सउणे || ४३५८ || Jain Education International ३६६ छंदा दियाणं लोगसत्यागं सुनं कहेनि अत्थं वा, ग्रहवा "अत्यं व" त्ति प्रत्यसत्थं, सेतुमादियाण वा बहू कव्वाणं, कोहल्लयाण य, वेसियमादियाण य भावत्थं पसाहति । छलिय सिंगारकहा त्योवष्णगादी । "उत्तरे" ति - छंदुत्तरादी । ग्रहवा - ववहारे उत्तर सिक्खावेइ । ग्रहवा ' उनरे" ति लोउतरे वि स उण रेस्यादाणि कहयति ||४३५८ ॥ जे भिक्खु मामगं बंद, वंदतं वा सातिज्जति ||०||६० || जे भिक्खु मामगं पसंसड़, पसंसंतं वा सातिज्जति | | ० || ६१ || १ गा० ४३५६ । २ भयादीणि इत्यपि पाठ: । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy