SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ३६८ सभाष्य-चूणिके निशीथसूत्रे [सूत्र ५४-६१ इत्थीसु मोहमोहितो संकिलिट्ठो तप्पडिसेवी । गिहीसु वि समक्सपरोक्खेसु सुत्यदुत्थेसु दुपदचउप्पदेसु वा वावारतहणपडिबद्धो संकि लट्ठो। संखेवो इमो-जो जारिसेसु मिलति सो तारिसो चेव भवति, एरिसो संसत्तो णायव्वो ॥४३५१।। जे भिक्खू णितियं वंदति, वंदंतं वा सातिज्जति ।।सू०॥५४॥ जे भिक्खू णितियं पसंसति, पसंसंतं वा सातिज्जति ।।२०।।५।। णिश्चमवत्याणातो णितितो। जं पुव्वं णितियं खलु, चउव्विहं वणियं तु बितियम्मि । तं आलंबणरहितो, सेवंतो होति णितियो उ ॥४३५२।। दव-खेत-काल-भावा एतं चउब्विहं, इहेव प्रज्झयणे बितियुद्देसे वणियं, तं णिक्कारणे सेवंतो णितितो भवति ।।४३५१॥ जे भिक्खू काहियं वंदति, वंदंतं वा सातिज्जति । सू०॥५६॥ . जे भिक्ख काहियं पसंसति, पसंसंतं वा सातिज्जति ।मु०॥५७।। सूत्रे । सज्झायादिकरणिज्जे जोगे मोत्तु जो देसकहादिकहातो कधेति सो काहितो । . इमा णिज्जुत्ती - आहारादीणऽट्ठा, जसहेउ अहव पूयणनिमित्तं । तक्कम्मो जो धम्म, कहति सो काहिलो होति ॥४३५३॥ धम्मकहं पि जो करेति अाहारादिणि मित्तं, वत्धपातादिणिमित्त, जसत्थो वा, वंदणादिपूयानिमित्त वा, सुत्तत्यपोरिसिमुक्कवावारो महो य रातो य धम्मकहादिपढणक हणवज्झो, तदेवास्य केवल कर्म तक्कम्म एवंविधो काहितो भवति ।।४३५३॥ चोदग आह - "णणु सम्झायो पंचविधो वायणादिगो । तस्स पंचमो भेदो धम्मकहा । तेण 'मनसत्ता पडिबुझंति, तित्थे य प्रवोच्छित्ती पभावणा य भवति, प्रतो ताप्रो णिज्जरा चेव भवति, कह काहियतं पडिसिज्झति ?" । प्राचार्याह - काम खलु धम्मकहा, सज्झायस्सव पंचम अंगं । अबोच्छित्तीइ ततो, तित्थस्स पभावणा चेव ।।४३५४॥ पूर्वाभिहिते नोदकार्थानुमते कामशब्दः । खलुशब्दो अवधारणेऽर्थे। किमवधारयति ? इमं - 'सज्झायम्स पंचम एवांगं धम्मकहा" । जइ य एवं - तह वि य ण सबकालं, धम्मकहा जीइ सव्वपरिहाणी । " नाउं व खेत्तकालं, पुरिमं च पवेदते धम्मं ॥४३५५। १ महसत्ता इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy