SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा ४३४६--४३५१] त्रयोदश उद्देशकः इमो सव्वोसण्णो - उउबद्धपीठफलगं, ओसणं संजयं वियाणाहि । ठवियग रइयग भोती एमेता पडिवत्तीओ ॥४३४८॥ जो य पवखस्स पिट्ठफलगादियाण बंधे मोत्तुं पडिलेहणं ण करेति सो संजो उउबद्धपीढफलगो। अधवा - णिच्चविय संथारगो, णिच्चुत्थरियसंथारगो य उउबद्धपीढफलगो भण्णति । ठवियपाहुडियं भुजति, णिक्खित्तमोती वा, ठवियभोती। घंटी करणपटलगादिसु जो अवद्रियं प्राणे भुंजति सो रतियभोती ।।४३४७॥ अहवा - इमो संखेवग्रो प्रोसण्णो भण्णति - सामायारिं वितह, प्रोसण्णो जं च पावती तत्य । पूर्वार्षः सव्वं सामायारिवितहं करेंतो प्रोसण्णो, जं वा मूलुत्तरगुणातियारं जत्थ किरियाविसेसे पयट्टो पावति तं प्रणिदंतो प्रणालोयतो पच्छित्तं प्रकरेंतो प्रोसण्णो भवति ॥४३४८।। पूर्वाधः । जे भिक्खू संसत्तं वंदति, वंदंतं वा सातिज्जति ॥५०॥५२॥ जे भिक्खू संसत्तं पसंसति, पसंसंतं वा सातिज्जति ॥०॥५३॥ दोसेहिं जुतो संसतो प्राकिन्नदोसो वा संसतो। संसत्तो व अलंदो, नडरूवी एलतो चेव ॥४३४६।। उत्तराधं इमा पच्छद्धातो णिज्जुत्ती - संसत्तो कहं ? अलंदमिव । जहा गोभत्तक-लंदयं प्रणेगदम्वगियरं किमिमादीहि वा संसत्तं तहा सो वि । अहवा – संसत्तो प्रणेगरूबी नटवत् एलकवत, जहा णडो गट्टतसा अणेगाणि रूवाणि करेति, ऊरणगो वा जहा हलिद्दरागेण रत्तो घोविउं पुणो गुलिगगेरुगादिरागेण रज्जते, एवं पुणो वि घोविउ अण्णोण्ण रज्जति, एवं एलगादिबहुरूवी।।४३४६।। एवं संसत्तो इमेण विहिणा बहुरूवी - पासत्थ अहाछंदे, कुसील अोसण्णमेव संसने । पियधम्मो पियधम्मेसु चेव इणमो तु संमत्तो ॥४३५०॥ पासल्याण मज्झे ठितो पासत्यो, अच्छं देसु अहाछंदो, प्रोमणे मु प्रोसगाणुवतिग्रो प्रोसण्णो, संसत्ताण माझे संमत्तागुचरितो, पियघम्मेमु मिलितो अप्पाणं पियधम्म दंसेति, णिद्धम्मेसु शिद्धम्मो भवति । "डणमो" ति वक्खमाणसरूवो संसत्तो ।।४३५०।। पंचास्वप्पवत्तो, जो खलु तिहि गारवेहि पडिबद्धो : इन्थिगिहिसंकिलिहो, संगतो सो य णायच्यो । २३५१।। पंच ग्रासवदारा - पाणवह-मुसाबाय-प्रदत्त मेहुण परिग्गद, एतेमु प्रवृतः । सयु अवधारमार्थो : fofol गारवा - इटि-रस-सायं वा, एतेसु भावतो पडिबद्धो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy