SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र ५०-५३ अंगुबाहूपासणादी करेति, सुविणए विजाए अक्खियं प्रक्खमागस्स पसिणापसिणं, तीतपडुप्पण्णमणागयणिमित्तोवजीवी । अधवा - श्राजीवी जाति-कुल- गण-कम्म- सिप्पे पंचविधं करेति । लोद्दादिकेण कक्केण जंघाइ घसति, सरीरे सुस्सूसाकरणं कुरुकुया, बकुसभावं करेतिति वृत्तं भवति, सुभासुभसुविणफलं प्रक्खति, इत्विपुरिसाण मसतिलगादिलक्खणे सुभासुभे कहेति, विविधरोगपसमणे कंदमूले कहेति । ग्रहवागग्भादाण डिसाडणे मूलकम्मं मंतविज्जाहिंवा जीवाणं करेंतो कुशीलो भवति ।। ४३४५ ।। ३६६ जे भिक्खू सणं वंदति, वंदतं वा सातिज्जति ||०||२०|| जे भिक्खू सण्णं पसंसति, पसंसंतं वा सातिज्जति ||०||२१|| सूत्रे । श्रोणदोसो । श्रोसण्णो बहुतरगुणावराही इत्यर्थः । મ वासग सज्झाए, पडिलेह ज्झाण भिक्ख भत्तट्टे । १० काउस्सग पंडिकमणे, कितिकम्मं णेव पडिलेहा ॥४३४६॥ ""आवासग" त्ति अस्य व्याख्या - वासगं णितं करेति हीणातिरित्तविवरीयं । गुरुवयणणियोग' क्लायमाणे इणमो उ ओसण्णो ||४३४७॥ अणिययं - कदाति करेइ, कयाइ ण करेति श्रधिकं वा करेति दोसेहि वा सह करेइ, चक्कवालसामायारीए सीदमाणी श्रावस्सगे श्रालोयणवेलाए " णिश्रोइउ" त्ति चोदितो सम्मं प्रपडिवज्जतो तहा वा करेंतो वलायमाणो गुरुवयणो भवति, अन्नत्थ वा चोदितो गुरुवयणाभो वलायति । "सज्झाय" ति सज्झायं होणं करेति, प्रतिरिक्तं वा करेति । अहवा ण करेति । विवरीयं वा कालियं उक्काले करेति, उक्कालियं वा कालवेलाए करेति, असज्झाए वा करेति । - पडिलेहणार वि एवं चैव दट्ठव्वं । पुव्वावरत्तकाले ४ज्झाणं णो झापति । असुमं भायति । श्रालसितो "विखं ण हिंडति, प्रणुवउत्तो वा भिक्खाविसोहि ण करेति, प्रसुद्धं वा गेण्हति । " ६मत्तट्टं" त्ति-मंडलीए कदाति भुंजइ, कदाइ न भुंजति, मंडलिसामायारि वा ण करेति दोसेहि वा भुंजति, पविसंतो णिसोहि ण करेति णितो प्रावस्सियं ण करेति, णिताणितो ण पमज्जति वा । 9 दिसंतरणादिसु श्रण्णत्थं वा गमणागमणे काउस्सग्गं ण करेति । दोसेहि वा करेति । " पडिक्कमणं" ति मिच्छादुक्कडं, तं पमायखलियादिसु ण करेति । संवरणादिसु कितिकम्मठाणेसु "" कितिकम्मं " वंदणं ण करेति । गृरुमादीण वा विस्सामणादि कितिकम्मं ण करेति । Jain Education International जिसीप्रणतुयट्टणादिट्ठाणं ण १० पडिलेहे, संडासयं वा णिसीयतो प्रादाणणिक्खत्रणसुवा ण पाडलेहेति ण मज्जति ॥४३४७ ।। एस देसोसण्णो गतो । १ से १० तक गा० ४३४५ । २ पलायमाणे इत्यपि पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy