SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४३३८-४३४५ ] पासत्थो । पवयणं पडुच्च जम्हा साहु साहुणि सावग साविगासु एगपक्खे वि ण निवडति, तम्हा पवयणं पइ तेसि पासविहारी । त्रयोदश उद्देशकः अधवा - दंसणादिसु प्रत्ता श्रहि जस्स सो अत्ताहितो | एत्थ अकारो संधीए प्रत्थवसा हुस्सो दो दर्शनादीनां विराधकमित्यर्थः । जम्हा सो विराधको तम्हा तेसि दंसणादीनं पासविहारी ||४३४१॥ इयाणि सव्वपासत्थो तिविधभेदो भण्णति - दंसणणाणचरित्ते, सत्थो अच्छति तहिं ण उज्जमति । एतेण उपासत्थो, एसो अण्णो विपज्जाओ || ४३४२॥ सत्यो श्रच्छति । सुत्तपोरिसि वा प्रत्यपोरिसि वाण करेइ नोद्यमते, दसणाइयारेसु वट्टति, चारिते ण वट्टति, अतिचारे वा ण वज्जेति एवं सत्यो अच्छति, तेण पासत्यो । ग्रन्यः पर्यायः अन्यो व्याख्याप्रकारः || ४३४२॥ अधवा - पासोत्ति बंधणं ति य, एगठ्ठे बंधहेतवो पासा । पासत्थियपासत्या, एसो अण्णो विपज्जातो ||४३४३ ।। इमो देसपासत्थो - पासोति वा बंधणो त्ति वा एगट्टं एते पदा दो वि एगट्ठा। बंधस्स हेऊ "अविरयमादी" तें पासा भण्णति, तेसु पासेसु ठितो पासत्थो । ४३४३|| सव्वपात्थो गतो । ३६५ सेज्जायरकुल निस्सित, ठवण कुलपलोयणा अभिहडे य । पुव्वि पच्छा संधुत, णितियग्गपिंडभोति पासत्थो ॥४३४४॥ सेज्जातरपिंड भुंजति, सड्ढाईकुलनिस्साए विहरति ठवणाकुलागि वा णिक्कारणे पविसति, संखडि पलोएति, प्रादसादिसु वा देहं पलोएति, श्रमिहड गेहति भुजति य, सयणं पडुच्च माता-पितादियं पुव्वसंथवं करेति, पच्छासंभवं वा सासुससुरादियं । दाणं वा पडुश्च प्रदिष्णे पुव्वसंथवो, दिण्णे पच्छासंथवो, णितियं णिच्चणिमंतणे णिकाएति, जति दिने दिने दाहिसि अगविंडो अग्गक्रूरो तं गेण्हति भुंजइ य, एवमादिसुं प्रववादपदे वट्टंतो देसपासत्यो भवति ॥४३४४॥ जे भिक्खू कुसीलं वंदति वदतं वा सातिज्जति ||०||४८ || जे भिक्खू कुसीलं पसंसइ, पसंसंतं वा सातिज्जति ||०||४६ || कुत्सितः शीलः, कुत्सितेषु शीलं करोतीत्यतः कुसील इमा णिज्जुत्ति Jain Education International कोउयभूतीकम्मे, पसिणापसिणं णिमित्तमाजीवी । कक्क - कुरुय सुमिण - लक्खण-मूल-मंत विज्जोवजीवी कुसिलो उ || ४३४५॥ णिदुमा दियाणं तिगचश्चरादिसु ण्हवणं करेति ति कोतुझं रक्खणिमित्तं अभिमंतियं भूति देति, For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy