SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ३६४ समाष्य-चूर्णिके निशीथसूत्रे । सूत्र ४६-४६ अणागयं कज्जमाणे इमे गुणा अप्पपरप्रणायासो, न य कायवहो न या वि परिहाणी । ण य चणा गिहीणं, णहछेज्जरिणेहि दिट्ठतो ॥४३३८।। अणागतं रोगपरिकम्मे कज्जमाणे अप्पणो परस्स य प्रणायासो भवति, कमेण फासुएण कज्जमाणे कायवधो ण भवति, ण य सुत्तत्थे प्रावस्सगा परिहाणी भवति, प्रणागतं जहालाभेण सणियं कज्जमाणे गिहीणं चमढणा ण भवति । किं च उवेक्खितो वाही दुच्छेज्जो भवति, जहा रुक्खो अंकुरावत्थाए णहच्छेज्जो भवति, विवड्डितो पुण जायमुलो महाखंधो कुहाडेण वि दुच्छेज्जो, रिणं पि अवड्डिअं अप्पत्तणो सुच्छेज्जं, विवड्डियं दुगुणच उगुणं दुच्छेज्जं, एवं वाही वि अगागतं सुच्छेज्जो, पच्छा दुच्छेज्जो । __ जो सुत्तत्येसु गहियत्यो गहणसमत्यो य जो य गच्छोवग्गहकारी कुलगणसंघकज्जेमु य पमाणं तस्स एसा विधी ॥४३३८॥ जो पुण ण इमेरिसो तस्स इमा विधी - जो पुण अपुव्वगहणे, उवग्गहे वा अपच्चलो परेसिं । असहू उत्तरकरणे, तस्स जहिच्छा ण उ णिोगो ॥४३३६।। अभिणवाणं सुत्तत्याणं गहणे असमत्थो, साधुवग्गस्स व वत्यपायभत्तपाणपोसढभेसज्जादी एतेहि उवग्गहं काउं असमत्यो, उत्तरकरणं तवोपायच्छित्तं वा तत्थ वि असहू, एरिसस्स परिसस्स इच्छा ण णियोगो "अवस्समणागयं कायवं" ति ॥४३३६।। जे भिक्खू पासत्थं वंदइ, वंदंतं वा सातिज्जति ॥सू०॥४६॥ जे भिक्खू पासत्थं पसंसइ, पसंसंतं वा सातिज्जति ॥सू०॥४७॥ सुलद्धं ते माणुस्सं जम्मं जं साहूणं वट्टसि-एवमादिपसंसा, विधीए वंदणं उच्छोभणं वंदणं वा । एस सुत्तत्थो। इमा णिज्जुत्ती - दुविधो खलु पासत्थो, देसे सव्वे य होइ नायव्यो । सव्वे तिण्णि विगप्पा, देसे सेज्जातरकुलादी ॥४३४०॥ दुविधो पासत्यो - देसे सब्वे य । सव्वहा जो पासत्थो सो तिविधो। देसेण जो पासत्थो सो सेज्जातरपिंडभोतिमादी प्रणेगविधो ॥४३३६॥ पासत्यनिरुत्तं इमं सव्वदेसअभेदेण भण्णति - दसणणाणचरित्ते, तवे य अत्ताहितो पवयणे य । तेसिं पासविहारी, पासत्थं तं वियाणाहि ॥४३४१।। दसणादिया पसिद्धा। पवयणं चाउवण्णो समणसंघो । प्रत्ता भात्मा संधिपयोगेण माभियोगेण प्राहितो भारोपितः स्थापितः जेहिं साधूहिं - ते उज्जुत्तविहारिण इत्यर्थः । तेसिं साघूणं पासविहारी जो सो एवंविधो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy