SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४३२८-४३३७ ] त्रयोदश उदेशकः "उमए" ति - वमणं विरेयणं । अतीव वमणे मरेज्ज, प्रतिविरेयणे वा मरेन्ज । मह उभयं धरेति तो उड्डनिरोहे कोढो, वच्चनिरोहे मरणं । अथ पतिवेगेण प्रशिलादिसु छडणणिसिरणं वा, एत्य हक्कायविराहणा। जं च अप्पाणं प्रगिलाणं गिलाणं करेति तष्णिप्फणं, "चत्तसरीरा वि सरीरकम्मं करेंति"त्ति उडाहो, तम्मि कते पत्थं प्रणं मग्गियव्यं, पत्थमोजनमित्यर्थः । अहवा- पच्छण्णं तं करेंतेहि अप्पसागारितो पहिस्सतो मग्गियव्यो ।।४३३२।। इमं बितियपदं - णच्चुप्पतियं दुक्खं, अभिभूतो वेयणाए तिव्वाए । अद्दीणो अव्वहितो, तं दुक्खऽहियासए सम्मं ॥४३३३।। अव्वोच्छित्तिणिमित्तं, जीवट्ठाए समाहिहउँ वा । वमणविरेयणमादी, जयणाए आदिते भिक्खू ।।४३३४॥ दो विगाहातो ततियउद्देसकगमेण पूर्ववत् ॥४३३४॥ जे भिक्खू अरोगियपडिकम्मं करेति, करेंतं वा सातिज्जति ॥०॥४॥ भरोगो णिरुवहयसरीरो । मा मे रोगो भविस्सति ति प्रणागयं चेव रोगपरिकम्म करेति तस्स चठलहुँ, प्राणादिया य दोसा। जे भिक्खू अरोगत्ते, कुज्जा हि अणागयं तु तेगिच्छं । सो प्राणा प्रणवत्थं, मिच्छत्त-विराहणं पावे ॥४३३२॥ गतार्था इमेहि कारणेहि अववादेण कुज्जा - विहरण वायण आवासगाण मा मे व ताण वा पीला। होज्जा हि अकीरंते, कप्पति हु अणागयं काउं॥४३३६।। विहरणं जाव मासकप्पो ण पूरति ताव करेमि, मा मासकप्पे पुण्णे विहरणस्स वाघातो भविस्सति । रोगे वा उप्पण्णे मा वायणाए वाघामो भविस्सइ । विविधाण वा मावासगजोगाणं रोगमुप्पण्णे क्रम प्रसहमाहि हरितादिच्छेदणं प्रणं वा किंचि गिलाणट्ठा वताइयारं करेज्ज, प्रणागयं पुण कीरमाणे कम्मे फासुएण कीरमाणे व्रतभंगो ण भवति, तम्हा प्रणागयं कप्पति काउं । एमादिकारणे प्रवेक्खिऊण प्रणागयं रोगपरिकम्म कति ॥४३३॥ जतो भण्णति - अमुगो अमुगं कालं, कप्पति वाही ममं ति तं गातुं । तप्पसमणी उ किरिया, कप्पति इहरा बहू हाणी ॥४३३७।। ममं अप्पसरीरस्स प्रमुगो वाही प्रमुगे काले प्रवस्समुप्पजति तस्स रोगस्स गणागयं चेव किरिया कज्जति । "इहर" ति उप्पणे रोगे किरियाए कज्जमाणीए बहू दोसा, दोसबहुत्तामो य संजमहाणी भवति ।।४३३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy