SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ ३१२ हवा इमे करणा - सभाष्य- चूर्णिके निशीयसूत्रे पुप्फग गलगंडं वा, मंडल दंतरूय जीह श्रड्डे य । चक्रस अविस वुडिहाणि जाणता पेहे || ४३२८|| विम्मि फुल्लगं, गले वा गंड, पसु ति मंडलं वा, दंते वा कोति घुणदंतगादिरोगो | अहवा जन्माए प्रोट्ठे वा किचि उट्ठियं पिलगादि । एवमादि प्रचक्खुविसयट्ठियं प्रपेक्खतो तिगिच्छा निमित्तं, रोगाइवुडहाणिजाणणणिमित्तं वा श्रद्दाए देहति अप्पसागारिए, ण दोसो || ४३२८॥ जे भिक्खू वमणं करेइ, करतं वा सातिज्जति ||सू०||४२|| जे भिक्खू विरेयणं करेइ, करेंतं वा सातिज्जति ||सू०||४३|| जे भिक्खू वमण-विरेयणं करेइ, करेंतें वा सातिज्जति | | ० ||४४ || उडुविरेयो वमणं, अहो सावणं विरेयो । aaणं विरेrणं वा, जे भिक्खू आइए अट्ठाए । सोणा णवत्थं, मिच्छत्त-विराधणं पावे ||४३२६ ॥ णिप्पयोयणं प्रणट्टा | चउलहुं च पच्छितं पावति । समतिरित्तत्थपदग्रहणं इमाए गाहाए Jain Education International - वमणं विरेrणं वा, अभंगोच्छोलणं सिणाणं वा । नेहादितप्पण रसायणं व नत्थि च वत्थि वा ॥ ४३३० ॥ इमे य दोसा - गात मंगो तेल्लादिणा, फासुगनफासुगेण देसे उच्छोलणं, सव्वगातस्स सिणाणं वण्णबलादिणिमित्तं धयादिणे हवाणं तप्पणं, प्रदिग्गहणातो प्रब्भंगो तप्पणं च वयत्यंभणं एगमणेगदव्वेहि रसायणं, णासारसादिरोगणसणत्थं णासकरणं जत्थं, कडिवायमरिसविणासणत्यं च प्रपाणद्दारेण वत्थिणा तेल्लादिप्पदाणं वत्थिकम्मं । किं चान्यत् - विविधाणं दव्वाणं एगाणेगपयुत्ताणं वीरियविवागफलं णेगविहं जाणेऊण दव्वाणं अन्भवहारं करेति ||४३३०|| जतो भन्नति [ सूत्र ४२-४५ वण्ण-सर-रूव-मेहा, - वंगवलीपलित - णासणडा वा । दीहाउ तट्ठता वा, धूल- किसट्टा व तं कुज्जा ॥४३३१॥ सरीरे सुवण्णया भवति, महरसरो परिपुष्णेदियो रूववं मेहाधारणाजुत्तो भवति, वंगा गंडे भवंति, संकुचियगत्तवली पलियामयणासणट्ठा उवउज्जेति दने । प्रहवा दीहाऊ भवामि त्ति तदट्टा वोवयुज्जंति । थूलो वा किसो वा भवामि, किसो वा थूलो वा भवामि, एतदट्ठा तव्त्रि पदव्वोवयोगं करेंति । एवमादि करेंतस्स श्राणादिया दोसा ॥४३३१॥ उभयधरणम्मि दोसा, अहकरणकाया य जं च उड्डाहो । पच्छण्णमग्गणं पि य, अगिला गिलाणकरणं वा ||४३३२|| For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy