SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४३३६-४३२७ ] ग्रतो भणति - त्रयोदश उद्देशकः जे दरिसंतत्तो, देहावयवा हवंति णयणादी | तेसिं तत्थुवलद्धी, पगासजोगा ण इतरेसिं || ४३२३।। छद्दिसि सरोरतेय रस्सिसु पधावितासु जं दिसि ग्रादरिसो ठितो तत्तो ये णयणहत्यादी सरीरावयवा जे श्रादरिसे णिवडिया तेसि तम्मि प्रदरिसे उवलद्धी भवति । जति य प्रदरिसो अब्भावगो सप्पासेण संजुत्तो न, अंधकारव्यवस्थित इत्यर्थः । " इतरे" त्ति जे प्रदरिसेण सह न संजुत्ता, ते न तत्रोपलभ्यन्ते ।।४३२३ ॥ एमेव य पडिविच, जं आदरिसेण होइ संजुत्तं । तत्थ वि हो उवली, पगासजोगा यदिट्ठे वि ॥४३२४ ॥ एवमित्यवधारणे । किं अवधारयितव्यं ? यदेतदुपलब्धिकारणमुक्तं । श्रनेनोपलब्धिकारणेण यदप्यन्यत् घटादिस्वरूपप्रतिबिंबं आदर्श संयुज्यते तत्राप्युपलब्धिर्भवत्यात्मना अपश्यतोऽपि घटादिकं । एवं मणिमादीसु विभावेयव्वं, णवरं - तेल्लजलादिसु जारिसं विबं प्रागासमंतरे त्ति तारिसमेव दीसते ||४३२४ ॥ ३६१ एए सामण्णतरे, अप्पाणं जे उ देहते भिक्खु । सोत्थं, मिच्छत्त - विराधणं पावे ॥४३२५॥ पणमणिमादियाण प्रणयरे जो अप्पा जोएति तस्स प्राणादिया दोसा, चउलहं च से पच्छितं प्रायसं जमवि राणा य भवति ॥४३२५ ।। इमे य प्रणे दोसा - गमणादी रूवमरूवं तु कुज्जा निदाणमादीणि । बातुस - गारवकरणं, खित्तादि णिरत्थगुड्डाहो || ४३२६॥ आदरसादी अप्पाणं रूववंतं दठ्ठे विसए भुजामि त्ति पडिगमणं करेति श्रण्णतित्थिए वा पविसति, सिद्धपुत्तो वा भवति, सिद्धपूति वा सेवति, सलिगेण वा संजति पडिसेवति, विरूवं वा अप्पा द टुंगियाणं करेज्जा, श्रादिसद्दातो देवताराह्णादी वसीकरणजोगादी वा अधिज्जेज्ज, सरोरबा उसत्तं वा करेज्ज, ग्रादरिसे वा प्रप्पणी रूवं दट्टु सोभामित्ति गारवं करेज्ज, रूवेण हरिसिप्रो विरूवो वा विसादेण वित्तादिचित्तो भवेज्ज । तं कम्मखवणवज्जियं निरत्थकं सागारिय विट्टे उड्डा हो । "ण एस तवस्सी, कामी, एस प्रजिइंदियो" त्ति उड्डु हं करेज्ज ||४३२६ ॥ | वितियपद मणप्पज्भे, सेहे अविकोविते व अप्प विसत्राको मज्जण, मोहतिगिच्छाए जाणमवि ॥४३२७|| Jain Education International अपको पराधीनत्तणतो सेहो अविकोवितो प्रजाणत्तणतो, जो पुण अष्पज्झो जाणगो सो इमेहि कारणेहि अप्पाणं श्रादरिसे देहति - सप्पादिविसेण प्रभिभूते जालागद्दभलूता के वा उवद्विते प्रादरिसविज्जाए मज्जियव्वं, तत्थ प्रदरिसे प्रप्पणी पडिबिंबं गिलाणस्स वा उमज्जति, ततो पण्णप्पति, मोहतिमिच्छाए वा देहति ॥४३२७ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy