SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ३६० सभाष्य-चूणिके निशीथमूत्रे [ सूत्र-४० अत्रोच्यते - सामा तु दिवा छाया, अभासुरगता णिसिं तु कालाभा । सच्चेव भासुरगता, सदेहवण्णा मुणेयव्वा ॥४३१६॥ प्रादित्येनावभासिते दिवा प्रभास्वरे प्रदीप्तिमति भूम्यादिके द्र ये वृक्षादीनां निपतिता छाया शायंव दृश्यते अनिखितावयवा वर्णतः श्यामाभा, तस्मिन्नेव प्रभास्वरे द्रव्ये भम्यादिके रात्री निपतिता छाया वर्णतः कृष्णाभा भवति । जया पुण सच्चेव च्छाया दिप्तिमति दर्पणादिके द्रव्ये निपतिता दिवा रात्री वा तदा वर्णतः (शरीरवर्णतः) शरीरवर्णव्यंजितावयवा च दृश्यते, सा च छाया. सदृशा न भवति ॥४३१६॥ चोदक अाह - यदि छाया सहशा न मदति, सा कथं न भवति ? किं वा तत पश्यंति ? यत्रोच्यते - उज्जोयफुडम्मि त दप्पणम्मि संजज्जते जया देहो। होति तया पडिबिंब, छाया व पभाससंजोगा ॥४३२०॥ उग्जोयफुडो दप्पणो, निर्मल श्यामादिविरहितः, तम्मि यदा सरीरं अण्णं वा किं चि धडादि संजुज्जते तदा स्पष्टं प्रतिबिंब प्रतिनिभं भवति घटादीनां । जदा पुण स दपणो सामाए प्रावरितो गगणं वा मन्मगादीहिं प्रावरितं, तदा तम्मि चेव पायरिसे पगासटुिते देहादिसंजुते छायामानं दिस्सति ॥४३२०॥ . इदाणि सीसो पुच्छति - "तं पडिविबं च्छायं वा को पामति । तत्थ भण्णति - ससमय-परसमयवत्तन्वयाए - आदरिसपडिहता उवलंभति रस्सी सरूवमण्णेसिं । तं तु ण जुज्जइ जम्हा, पस्सति आया ण रस्सीओ ॥४३२१॥ प्रात्मनः शरीरस्य या रश्मयः षड्दिर्श विनिर्गता:, तासां या प्रादर्श अधःकृताः प्रतिहता रश्मयः, ता रश्मयो बिबादिस्वरूपं उपलभंति । एषोऽभिप्राय अन्येषां परतंत्राणां । जैनतंत्रव्यवस्थिता आहुः - न युज्जते एतत् । यस्मात सर्वप्रमाणानि पात्माधीनानि, तस्मादात्मा पश्यति न रश्मयः ।।४३२१॥ इदानीं पराभिप्राये तिरस्कृते स्वपक्षः स्थाप्यते "उज्जोयफुडम्मि तु" गाहा (४३२०) एषोऽर्थस्तस्यार्थस्य स्थिरीकरणार्थं पुनरप्याह - जुज्जति हु पगासफुडे, पडिविबं दप्पणम्मि पसंतो। तस्सेव जयावरणं, सा छाया होति बिचं वा ॥४३२२॥ जुज्जते घटते फुडप्पगासे दप्पणे अप्पाण पलोएंनो पडिबिबं प्रतिरूपं णिजितावयव पस्सति, तं च पस्संतस्स जता अन्मादीहि अप्पगासीभूतं भवति तदा तमेव विवं छाया दीसति, "बिब" ति छायं वा पेक्खंतस्स अब्भादो प्रावरणावगमे तमेव छायं बिबं पस्तति, णिव्वजितावयवं - प्रतिरूपमित्यर्थः ॥४३२२।। सीसो पुच्छति - 'कम्हा सध्ये देहावयवा प्रादरिसे ण पेच्छति ?" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy