SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ३८६ माध्यगाथा ४३१५-४३१८ ] त्रयोदश उद्देशकः जे भिक्खू मत्तए अत्ताणं 'देहइ, देहंतं वा साविज्जति ॥२०॥३१॥ जे भिक्ख् अदाए अप्पाणं देहइ, देहतं वा सातिज्जति ॥१०॥३२।। जे भिक्खू असीए अप्पाणं देहइ, देहंतं वा सातिज्जति ।।२०॥३३॥ जे भिक्खू मणिए अप्पाणं देहइ, देहंतं वा सातिजति ॥२०॥३४॥ जे भिक्खू कुड्डापाणे अप्पाणं देहइ, देहंतं वा सातिज्जति ॥२०॥३॥ जे भिक्खू तेल्ले अप्पाणं देहइ, देहंतं वा सातिज्जति ॥०॥३६॥ जे भिक्खू महुए अप्पाणं देहइ, देहतं वा सातिज्जति ।।सू०॥३७।। जे भिक्खू सप्पिए अप्पाणं देहइ, देहंतं वा सातिज्जति ॥०॥३८॥ जे भिक्खू फाणिए अप्पाणं देहइ, देहंतं वा सातिज्जति ॥२०॥३६॥ जे भिक्खू मज्जए अप्पाणं देहइ, देहंतं वा सातिज्जति ॥२०॥४०॥ जे भिक्खू वसाए अप्पाणं देहइ, देहंतं वा सातिजति ॥२०॥४१॥ मत्तगो पाणगस्स भरितो, तत्थ प्रप्पणो मुहं पलोएति । जोएंतस्स माणादिया दोसा, चउलहुं च से च्छित्तं । एवं पडिग्गहादिसु वि। सेसपदाणं इमा संगहणी - दप्पण मणि आभरणे, सत्थ दए भायणऽनतरए य । तेल्ल-महु-सप्पि-फाणित, मज्ज-वसा-सुत्तमादीसु ॥४३१८॥ दर्पण: प्रादर्शः, स्फटिकादि मणिः, स्थासकााद प्राभरणं, खड्गादि शस्त्रं, दगं पानीयं, तच्च अण्णतरे कुंडादिभाजने स्थितं, तिलादिग तेलं, मधु प्रसिद्ध, सप्पि धृतं, फाणितं गुडो, छिहुगुरु मज्ज, मच्छादीवसामुत्तं मज्जे कज्जति, इवखुरसे वा गंडियासुतं । सव्वेसु तेसु जहासंभवं प्रपणो प्रचक्खुविसयत्या षयणादिया देहावयवा पलोएइ, तत्थ स्वं रूपं पश्यति । चोदक प्राह -- "किं तत् पश्यति ?" प्राचार्याह - प्रात्मच्छायां पश्यति । पुनरप्याह चोदक:-"कथं प्रादित्यभास्वरद्रव्य जनितच्छायादिग्भागं मुक्त्वा अन्यतोऽपि दृश्यते ?"। प्राचार्याह - प्रमोच्यते, यथा पद्मरागेन्द्रनीलप्रदीपशिखादीनां प्रात्मस्वरूपानुरूपप्रभाछाया स्वत एव सर्वतो भवति, तथा सर्वपुद्गलद्रव्याणां प्रात्मप्रभानुरूपा छाया सर्वतो भवत्यनुपलक्षा वा इत्यतोऽन्यतोऽपि दृश्यते। पुनरपि चोदकाह - "जदि अपणो छायं देहति तो कह अप्पणो सरीरसरिसं वणरूपं न पेच्छति ?" १ पलोएइ पलोयंत वा इत्याग पाठः 'प्रत्ताणं' स्थाने अप्पाणमित्यपि पाठः । २ कुंडपाणिए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy