________________
३८८
सभाष्य-चूणिके निशीथसूत्रे
[सूत्र ३१-४१
वा। रूवगाऽभरणादि कयरूवो, चक्कलपिडद्वितो प्रकयरूवो । सपरिगहे अधिकतरा दोसा कहेंतस्स णिहाणगसामिसमीवातो ॥४३१४॥ धातुणिहिदंसणे इमे दोसा -
अधिकरणं कायवहो, धातुम्मि मयूरअंकदिट्ठतो ।
अहिगरणं जा करणं, निहिम्मि मक्कोड गहणादी ॥४३१५।। कायवधमंतरे वि असंजयपरिभोगे अधिकरणं भवति, धम्ममाणे पुढवातिकायविराघणा । अहवा - तं चेव साधु धातुवायं कारवेति । एसो धातुदंसणे दोसो ॥४३१५१ः इमो णिहाणे मयूरंकदिटुंतो -
मोर णिवं कियदीणार पिहियणिहिजाणएण ते कहिया :
दिट्ठा ववहरमाणा, को एए परंपरा गहणं ।।४३१६॥
मयूरको णाम राया। तेण मयूरकेण अंकिता. दीणारा आहणाविया । तेहि दीणारेहि णिहाणं ठवियं । तम्मि ठविते बहू कालो गतो।
तं केणइ णेमित्तिणा णिहिलक्खणेण णायं, तं तेहि उक्खयं, ते दीणारा ववहरंता रायपुरिसेहि दिट्ठा ।
सो वणितो तेहिं रायपुरिसेहिं रायसमीवं णीतो । रण्णा पुच्छियं – कतो एते तुज्झ दीणारा ?
तेण कहियं - अनुगसमीवातो । एवं परंपरेण ताव णीयं जाव जेहि उक्खित्तं, ते गहिता दंडिया य । असंजयणिग्गहणे अधिकरणं । णिहि उक्खणेण य निसि जागरणं कायव्वं ।
अहवा - णिहिदंगणे ग्रधिकरणं जागरणं णाम यजनकरणं, उवलेवनधूवपुप्फबलिमादिकरणे अधिकरणमित्यर्थः । णिहिक्वणणे य विभीसिगा मकोडगादी विसतुडा भवति. तत्थ आय: विराहणादी, रायपुरिसेहिं य गहणं, तत्थ गेण्हण कट्टणादिया दोसा ।।४३१६।।
तत्य इमं बितियपदं -
असिवे प्रोमोयरिए, रायढे भए व गेलण्णे।
अद्धाणरोहकजऽट्ठजातवादी पभावणादीस ॥४३१७॥ असिवे वेज्जो प्राणितो तस्स दसिज्जति धातू णिहाणगं वा, प्रोमे अमयरंतः गिहिअण्णतित्थिए महाप घेनुं धातुं करेति, णिहि वा गेहति, गयटे रो उवसमा सयमेव जो वा तं उसमेति तस्स धाउं गिधाणं वा दमेति, बोधिगादिभयातो जो त्रपति स्म दमेति । गिलाणकज्जे सयं गिहति, विज्जस्स वा दमेति, प्रद्धाण जो गित्थारेति, रोहगे प्रमयरता महाय महिना गेहनि ।
ग्रहवा - जो रोहगे आधारभूतो तम्स दमेति । लाइकज्जे बा, संजतिमादिणिमित्तं वा अट्टजाते, वादी वा, उदायोगगहणा पत्र पभावशा पूादिक र गिमिनं महायसहितो गिहिप्रणातिथिएहि धातुं जिहाण
ताज ।।४२११!!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org