SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ त्रयोदश उद्देशक: जं ते गच्छंता छक्काए विराहेंति, स चिर्धतो तणिफणं पावति । तेण वा पहेण गच्छंता ते सावतोवद्दवं सरीरोवाहिनेणोवद्दवं पार्श्वेति त्ति, जं वा ते गच्छंता प्रष्णेसि उवद्दवं करेंति, जतो वा ते णिद्दिट्ठा तो स्वयं पावति, ततो तस्स पंयचिषगस्स साघुस्स अन्नरस वा साधुस्स पदोसमावज्जेति अम्हे पडिणीयत्तणेण एरिसपंथे छूढा, इमेण पंतावणादी करेज्ज ।।४३१०।। अववादातो चिधिज्ज - भाष्यगाथा ४३०५-४३१४ बियपमणप्पज्के, पवंद अविकोविते व अप्प | अद्धा असिव अभियोग आतुरादीसु जाणमवि || ४३११ || खितादिगो प्रणष्पको सेहो वा प्रविकोवितो चिंधेज्ज प्रप्पज्झो वि श्रद्धा वा सत्यस्स पहं जागंतस्स चिघेज्ज, प्रसिवे गिलाणकज्जे वा वेज्जस्स कपायरियस्स वा प्राणिज्जंतस्स पंथमुवदिसति, "अभिप्रोगो" त्ति बला रातिणा देसितो गहितो, एवमादिकारणेहिं जागंतो विकहितो सुद्धो ॥ ४३११।। जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा धाउं पवेएइ, पवेतं वा सातिञ्जति । मू०||२६|| जे भिक्खू उत्थियाण वा गारत्थियाण वा निहिं पत्रएइ, पतं वा सातिज्जति ||०||३०|| यस्मिन् धम्यमाने सुवर्णादि पतते स धातुः । ari धातुं निर्हि व आइक्खते तु जे भिक्खू | गिहिणतित्थियाण व, सो पावति प्राणमादीणि ||४३१२|| प्रणयरगहणतो बहुभेदा धातू । शिवाग गिधी, गिहितं स्थापितं द्रविणजातमित्यर्थः । तं जो महाकालमतादिना गाउं प्रक्खाति तस्स प्राणादिया दोसा ||४३१२ ।। इमे धातुभेदा - तिविहो य होइ धातू, पासाणरसे य मट्टिया चैव । सो पुण सुवण-उ-तंत्र- रयत- कालायसादीणं ॥ ४३१३॥ ३८७ जत्य पासाणे जुतिमा जुते वा धम्ममाते सुवण्यादी पडति सो पासाणधातू, जेन धातुपाणिण तंत्रगादि प्रासितं सुवण्णादि भवति सो रसो भग्गति, जा मट्टिया जोगजुत्ता प्रजुत्ता वा धम्ममाणा सुवण्णा दि भवति सा धातुमट्टिया, कालायसं लोहं प्रदिग्गहाम्रो मणि रयण-मोत्तिय पवालागरादि ॥। ४३१३|| 'हाणे इमो विगप्पो परिग्गतरो विय, होड़ तिहा जलगो थलग वा । निहितेतरो धलगतो, कयाकतो होति सच्ची वि ॥ ४३१४ || Jain Education International सोही मणुदेव परिग्गहिनो वा होज्ज प्रागिति वा । सो जले वा होज थले वा । जा सोचले सो दुविहो - भिक्खतो वा अणिक्खप्रो वा । सब्बो चेत्र गिही समय दुविधो- कयख्वी प्रक्यस्वो For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy