SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३८६ सभाष्य- चूर्णिके निशीथसूत्रं वितियपदे कोउगादि करेज्ज कहेज्ज वा मंतादी सिवे मोरिए, रायदुडे भए व गेलण्णे | श्रद्धाणरोहकज्जेऽजाय वादी पभावणता ||४३०५ || - सिवादिसु जं जत्थ संभवति तं तत्थ कायव्वं, कुलादिकज्जेसु वा भट्टजायणनिमित्तं वा वादी वा करेज्ज, पवयणपभावणट्टा वा करेज्ज ॥४३०५।। इमा सुत्थो - जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा नट्ठाणं मूढाणं विष्परियासियाणं मग्गं वा पवेएइ, संधिवा पवेएड़, मग्गाओ (मग्गेण) वा संधि पवेएइ, संधी वा मग्गं पत्रेएइ, पवेएतं वा सातिज्जति | | ० ||२८|| १. डा पंथफिडिता, महा उ दिसाविभागममुणंता । a तं चिय दिसं हं वा वच्चेति विवज्जियावण्णा || ४३०६ || प्रणष्टानां पंथं कथयति, प्रडवीए वा मूढाणं दिसीभागममुगंताणं दिसिविभागेग पहं कहेति, जतो चैव भागता तं चैव दिसं गच्छंताणं विवज्जतावण्णाणं सम्भावं कहेति ॥ ४३०६ || मग्गो खलु सगडपहो, पंथो व तव्विवज्जिता संधी | सो खलु दिसाविभागो पवेयणा तस्स कहणा उ || ४३०७ || [ सूत्र २८-३० संधी खेडगो, जतो गमिस्सति सो दिमाभागो, तं तेसि मूढाणं पवेदेति कथयतीत्यर्थः । सगडमग्गाश्र उज्जुमंधिसंखेडयं पवेदेति, उज्जुमंधिसंखेडयाम्रो वा सगडमग्गं पवेदेति कयति त्ति वृत्तं भवति । ग्रहवा सव्वा चैव पहो मग्गो भण्णनि, संधी पंथवोधेयं । अहवा - पंथुग्गमो चेव संधी, पंथस्स वा सघा तरे कहेति, सवीप्रो वा जो वामदविखणो पहो तं कर्हति ।।४३०७ ।। गिहि- अण्णतित्थियाण व, मग्गं संधि व जो पवेदेति । मग्गातो वा संधि, संधीतो वा पुणो मग्गं ॥ ४३०८|| गताथो सिं गिहिण तित्थियाणं मग्गादि कहेंतो इमं पावति सो णाणवत्थं, मिच्छत्त - विराहणं तहा दुविहं । पावति जम्हा तेणं, एते उ पए विवज्जेजा || ४३०६|| दुविहा प्रायसंजमवि राहणा तेसि साघुचिधितेण पहेण गच्छंताणं इमे प्रष्णे दोसा Jain Education International - • छक्कायाण विराहण, सावय- तेणेहि वा वि दुविहेहिं । जं पार्वति जतो बा, पदोस नसिं तह सिं ॥ ४३१०॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy