SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४२९४-४३०४ ] त्रयोदश उद्देशकः ३८५ कातितो बाहुपुरणादि प्रणेगविहो, वातितो वि सहसा भणितादि प्रणेगविधो माणसिद्यो वि (सुमिण दंसणादि प्रणेगविधो) ।।४२६६ ॥ सुविणुप्पातो इमो पंचविहो - ૨ 3 आहातच्च पदाणे, चिंता विवरीय तह य श्रव्वत्तो । पंचविहो खलु सुमिणो, परूवणा तस्सिमा होइ ॥ ४३००|| و हातच्चं इमे पसंति, इमं च से सरूवं पाएण 'हातच्चं, सुमिणं पासंति संबुडा समणा । इयरे गिही त भतिता, जं दिट्ठ तं तहा तच्चं ॥ ४३०१ ॥ सञ्चपावविरता संवुडा । इतरे पासत्या गिहत्या य महातन्वं प्रति भयणिज्जा । जहेव दिट्ठो तहेव जो भवति सो महातच्चो भवति ॥ ४३०१ ॥ पदाणादियाण तिण्हं इमं सरूवं इमो ""प्रव्वत्तो" पयतो पुण संकलिता, चिंता तण्हाइ तस्स दगपाणं । मेज्झस्स दंसणं खलु, अमेज्झमेज्यं च विवरीतं ॥४३०२|| ततः स्वप्नसंतान: श्रृंखलावत् । जागरतेण जं चितियं तं सुविणे पासति, एस “चिता" सुविणी । सुइ सुगंधे मेज्झ, इतरं प्रमेज्भं । मेज्भे दिट्ठे सुविणे फलं प्रमेज्भं भवति । श्रमे दिट्टे फलं से मेज्भं भवति । एस विवरीतो समिणो ॥ ४३०२ ! ן - - जंण सरति पडिबुद्धो, जं ण वि भावेति पस्समाणो वि । एसो खलु व्वत्तो, पंचसु विससु णायव्वो || ४३०३|| इदाणि विज्जा मंता विबुद्धो वि जं फुडंण संभरति, संभरंतो वा जस्सत्यं ण वि बुज्झति सो प्रव्वत्तो । सो य पंचेंदिवस संभवति । सव्वे वा सुविणं पायो इंदियविसए भवंति ॥४३०३ ॥ Jain Education International Que विज्जा मंत परूवण, जोगो पुण होति पायलेवादी । सो उ सविज्ञ विज्जो, सविज्ज संजोयपच्छित्तं ॥ ४३०४ || इत्थिग्रभिहाणा विजा, पुरिसाभिहाणो मंतो । ग्रहवा- सोवचारसाधणा विज्जा, पढियसिद्धो मंतो । वसीकरण विद्दे पणुच्छादणापादलेवंतद्भाणा दिया जोगा बहुविधता, ते पुण सव्वे वि सविजा भविजा वा । सविज्जेसुं चउलहूं, इयरेसु मासलहुं, मीसेसु संजोगपच्छितं । गिहीणं प्रष्णतित्थियाण वा एतेसु कोउगादिएसु जोगवज्जव सासु कहिज्जमाणेसु श्रधिकरणं, जं वा ते कहेंति उच्छादनादि तष्णिष्कण्णं पावति ॥ ४३०४ || १ से ५ तक भा० ४३०० । For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy