SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ३८४ लक्खणवंजणाण इमो विसेसो - - वंजणं ॥ ४२६४ ॥ माणुम्माणपमाणादिलक्खणं वंजणं तु मसगादी । सहजं च लक्खणं, वंजणं तु पच्छा समुप्पण्णं ॥ ४२६४ || माणादियं लक्खणं, मसादिक वंजणं । ग्रहवा - जं सरीरेण सह उप्पण्णं तं लक्खणं, पच्छा समुप सभाष्य- चूर्णिके निशीथसूत्रे माणुम्माणपमाणस्स य इमं वक्खाण जलदोणमद्धभारं, समुहाइ समुस्सितो व जा णव तु । माणुम्माणपमाणं, तिविहं खलु लक्खणं एयं ॥ ४२६५॥ इदाणि देवाणं भणति - - - जलभरियाए दोणीए जलस्स दोणं छड़े तो माणजुत्तो पुरिसो, तुलारोवितो श्रद्धभारं तुलेमाणो उम्माण तो पुरियो भवति, बारसंगुलपमाणाई समुहाई गव समुस्सितो पमाणवं पुरिमो, एवमादि तिविधलक्खण प्रादिस्मति - तुम रायादि भविस्ससि ||४२६५॥ भवपच्चइया लीणा, तु लक्खणा होंति देवदेहेसु । भवधारिणिएसु भवे, विउव्वितेसुं तु त वत्ता ||४२६६॥ इदाणि सुविण भणाति - देवाणं भवधारिणिज्जसरीरेसु लक्खणा लीणा अनुग्लक्ष्या उत्तरवै क्रियसरीरे व्यक्ता लक्षणः ॥४२६ः ॥ दाणिं णारक- तिरियाणं भन्नति ओसण्णमलक्खणसं जुया बोंदीओ होंति निरएसु । नामोदयपच्चइया, तिरिएसु य होंति तिविहा उ || ४२६७ || भोसणमेकांतेन व नेरइयाणं प्रलक्षणयुक्ता बोंदि सरीरमित्यर्थः । तिरिरसु लक्खग प्रलवखग- मिस्सा यतिविह। सरीरा भवंति, लक्खणमलक्खणं वा सव्वं णामकम्मुदयायो ।। ४२६७।। नोइंदियस्स विसयो, सुमिणं जं सुत्तजागरो पासे । सुहदुक्ख पुव्वरूवं, रिट्ठमित्र सो णरगणाणं || ४२६८ ॥ [ सूत्र - १६ Jain Education International गोइंदियमो मणो । तव्विसतं सुत्रिणो नोइंद्रियविषयमित्यर्थः, मतिज्ञानविषयश्च । तं च सुविगं पायो सुजागरावत्याए पेक्खति प्रागमिस्स सुहदुक्खस्स सो णिमित्तं भवति । जहा मणुयाणं मरणकाले पुव्वामेव मरिट्ठगमुप्पज्जति तं च सुहदुक्खणिमित्तं तिविधं भवति । कातियं वातियं मानसियं भवति ॥ ४२१८।। जतो भण्णति - surat बाहू फुरणााद काइओ वाइओ तु सहसुत्तं । सुमिणदंसणं पुण, माणसियो होइ दुप्पा For Private & Personal Use Only ||४२६६॥ www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy