SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४२८६-४२६३ | त्रयोदश उद्देशक: ३८३ इमा सुत्तपदसंगहणी - कोउग-भूतीकम्म, पसिणापसिणं निमित्ततीतं वा । .. लक्खण वंजण सुमिणं, विज्जा मंतं च जोगं च ॥४२८७॥ गिहिअण्णतित्थियाण व, जे कुज्जा वागरेज्ज वा भिक्खू । विज्जाइं च पउंजे, सो पावति प्राणमादीणि ॥४२८८॥ कोउपभूतीण करणं, पसिणस्स पसिणापसिणस्स निमित्तस्स लक्षणवंजणसुविणाण य वागरणं, साणं विज्जादियाण पउंजणता ।।४२८८।। को उपादियाण इमं विसेसरूवं - व्हाणादिकोउकम्म, भूतीकम्मं सविज्जगा भूती। विज्जारहिते लहुगो, चउवीसा तिणि पसिणसया ॥४२८६।। गिदुभादियाण मसाणचच्चरादिसु ण्हवणं कज्जति, रक्खाणिमित्तं भूती, विज्जाभिमंतीए भूतीए चउलहुं । इयराए मासलहुं । पसिणा एते पण्हवाकरणेसु पुव्वं प्रासी ।।४२८६।। पसिणापसिणं सुविणे, विज्जासिद्ध तु साहति परस्स । अहवा आइंखिणिया, घंटियसिहॅ परिकहेति ॥४२६०॥ मुविणयविज्जाकहियं कधिंतस्स पसिणापसिणं भवति । ग्रहवा - विज्जाभिमंतिया घंटिया कण्णमूले चालिज्जति, तत्थ देवता कधिति, कहेंतस्स पसिणापसिणं भवति, स एव इंखिणी भण्णति ॥४२६॥ लाभालाभसुहदुहं, अणुभूय इमं तुमे सुहिहिं वा । जीवित्ता एवइयं, कालं सुहिणो मया तुझं ॥४२६१॥ पुच्छगं भगति - अतीतकाले वट्टमाणे वा इमो ते लाभो लद्धो, अणागते वा इमं भविस्सति । एव अलाभं पि निद्दिस्सति, एवं सुहदुक्खे वि संवादेति । अहवा भन्नति - सुहीहि ते इमं लद्धमणुभूतं वा । अहवा भणाति - मातापितादिते सुहिणो एवतियं कालं जीविया, अमुगे काले एव मता ॥४२६०।। दुविहा य लक्खणा खलु, अभिंतरबाहिरा उ देहीणं । बहिया सरवण्णाई, अंतो सम्भावसत्ताई ॥४२६२।। बत्तीसा अट्ठसयं, अट्ठसहस्सं च बहुतराई च। देहेमू देहीण लक्खणाणि सुहकम्मजणियाणि ॥४२६३॥ पागयमणुयाणं बत्तीस, प्रसयं बलदेववासुदेवाणं, अट्ठसहस्सं चक्कवट्टितित्यकराणं । जे पुट्ठा हत्थपादादिमु लक्खिजंति तेसि पमाणं भणियं, जे पुण अंतो स्वभावसत्तादी तेहिं सह बहुतरा भवंति, ते य अणणजम्मकयमुभणामसरीरअंगोवंगकम्मोदयाप्रो भवंति ॥४२६३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy