SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३८० सभाष्य-चूणिके निशीथसूत्रे [ मूत्र १३-१६ सिप्पं तुण्णगादि, सिलोगो वण्णणा, अट्ठावदं जूतं, कक्कडगं हेऊ, वुग्गहो कलहो, सलाहा कव्वकर. णप्पलोगो। एस सुत्तत्थो। इमा णिज्जुत्ती सिप्पसिलोगादीहिं, सेसकलानो वि सूइया होंति । गिहि अण्णतित्थियं वा, सिक्खाते तमाणादी ॥४२७८।। सेसा उ गणियलक्खणसउणरूयादि सूचिता, ण गिही अण्णतित्थी दा मिक्वायत्रो, जो सिक्खावेति तस्स प्राणादिया दोसा, च उलहुं च से पच्छितं ।।४२७६।। सिप्पसिलोगे अट्ठावए य कक्कडग-बुग्गह-सलागा। तुण्णागे वण्णजुते, हेतू कलहुत्तरा कव्वे ॥४२७६।। पुव्वद्धेण सुत्तपदसंगहो । पच्छद्धेण जहासंखं तत्थ उदाहरणं सिप्पं, जं प्रायरिय उवदेसेण सिक्खिज्जति, जहा तुग्णागतूणादि, सिलोगो गुणवयणेहिं वण्णणा, अट्ठापदं चउरगेहिं जूतं । ग्रहवा - इमं अट्ठापदं अम्मे ण वि जाणामो, पुट्ठो अट्ठापयं इमं बेंति । सुणगा वि सालिकूरं, णेच्छंति परं पभातम्मि ॥४२८०।। पुच्छितो अपुच्छितो वा भणाति - अम्हे णिमित्तं ण सुठु जाणामो। एत्तियं पण जाणामो पर पभायकाले दधिकूरं सुणगा वि खातिउं णेच्छिहिति । अर्थपदेन ज्ञायते सुभिक्खं । 'कक्कडग हेऊ जत्थ भणिते उभयहा पि दोसो भवति - जहा जीवस्स णिच्चत्तपरिग्गहे णारगादिभावो ण भवति, अणिच्चे वा भणिते विणाशी घटवत् कृतविप्रणाशादयश्च दोषा भवंति । अहवा - कर्कटहेतुसर्वभावैक्य प्रतिपत्तिः, अत्रोभयथा दोषो, मूर्तिमदमूर्तसुखदुःखभेदतो ज्ञानकालभेदाच्च कारकभूतविशेषाच्च विरुद्ध सर्वभाववयं, अथ नवं ततः प्रतिज्ञाहानिः । “२वुग्गहो" - रायादीणं अमुककाले कलहो भविस्सति, रणो वा जुद्धं सगडमादेसेण कलहे जयमादिसति, दोण्हं वा कलहंताणं एककस्स उत्तरं कहेति । "3सलाह" ति कव्वसभावं कहेति, कव्वेहिं वा विकोवितो कव्वं करेति । सलाहकहत्येणं ति सव्वकलातो सूतितातो भवंति । नाणि अण्णतित्थिगादीणि सिक्खावेंति चउलहुं, प्राणादी संजमे य दोसा, अधिकरणं, उम्मग्गोवदेसो य ॥ ४२८०॥ इमं बितियपदं - असिवे प्रोमोयरिए, रायढुढे भए व गेलण्णे । - अद्धाण रोहए वा, सिक्खावणया उ जयणाए ॥४२८१।। रायादिमण्णं वा ईसरं सिक्खावेतो असिवाहितो तप्प भावाप्रो ठाणगादि लभति, अोमे वा फवति, सोच्चा रायदुढे ताणं करेति, बोहिगादिभये ताणं करेति, गिलाणस्स वा प्रासहा तह उवग्गहं करिस्सति, प्रद्धाणरोहगेसु वा उवग्गहकारी भविस्सति, एवमादिकारणे अविक्खिऊण इमाए जमणार सिक्खावेति ॥४२८१।। १ गा० ४२७६ । २ गा० ४२७६ । ३ गा० ४२७६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy