SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा ४२६७-४२७७१ प्रयोदश उद्देशक: जे भिक्खू कुलियंसि वा भित्तिसि वा सिलसि वा लेलुसि वा अंतरिक्खजायंसि वा दुक दुण्णिखित्ते अनिकंपे चलाचले ठाणं वा सेज्जं वा (णिसेज्जंवा ) णिसीहियं वा चेएड, चएतं वा सातिज्जति ।।सू०॥१०॥ कुलियं कुडं तं जतो णिच्चमवतरति, इयरा सहकरभएण भित्ती, नईणं वा तडी भित्ती, सिला-लेटू पुवुत्ता। पढमसुत्ते णियमा सचित्ता, इह भयणिज्जा । शेषं पूर्ववत् । कुलियादि ठाणा खलु, जत्तियमेत्ता उ आहिया सुतं । तेसू ठाणादीणी, चेतेंते आणमादीणि ॥४२७२॥ कुलियं तु होइ कुडं, भित्ती तस्सेव गिरिनदीणं तु । सिल-लेलू पुव्वुत्ता, तत्थ सचित्ता इहं भयिता ॥४२७३।। वोसट्टकायअसिवे, गेलण्णऽद्धाण संभमेगतरे । वसहीवाघातेण य, असती जयणा य जा जत्थ ॥४२७४॥ पूर्ववत् जे भिक्खु खंबंसि वा फलहंसि वा मंचंसि वा भंडवंसि वा मालंसि वा पासायंसि वा हम्मतलंसि वा दुब्बद्ध दुण्णिखित्ते अनिकंपे चलाचले ठाणं वा सेज्जं वा (णिसेज्जं वा) निसीहियं वा चेएइ, चएतं वा सातिज्जति ॥सू०॥११॥ खंध पागारो पेढं वा, फलिहो अग्गला, अकुड्डो-मचो, सो य मंडवो, गिहोवरि मालो दुभूमिगादी, णिज्जूहगवक्खोवसोभितो पासादो, सव्वोवरि तलं हम्मतलं भूमितलं तरं वा हम्मतलं । एस सुत्तत्थो। इमा णिज्जुत्ती - खधादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते । तेसु ठाणादीणिं, चेतेंते आणमादीणि ॥४२७॥ खंधो खलु पायारो, पेटं वा फलिहो तु अग्गला होइ । अहवा खंधो उ घरो, मंचो अकुड्डो गिहे मालो ॥४२७६।। अहवा - खंधो घरो मृदिष्टकदारुसंघातो स्कन्ध इत्यर्थ - वोसहकायअसिवे, गेलण्णद्धाणसंभमेगतरे । वसहीवाघातेण य, असती जयणा य जा जत्थ ॥४२७७॥ पूर्ववत् जे भिक्खू अण्णउत्थियं वा गारत्थियं वा सिप्पं वा सिलोगं वा अदावयं वा कक्कडगं वा बुग्गहंसि वा सलाहत्थयंसि वा सिक्खावेइ. सिक्खावेंतं वा सातिज्जति ॥सू०॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001830
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages644
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_nishith
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy